Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 1
सवादिष्ठया मदिष्ठया पवस्व सोम धारया | 
इन्द्राय पातवे सुतः || 
रक्षोहा विश्वचर्षनिरभि योनिमयोहतम | 
दरुणा सधस्थमासदत || 
वरिवोधातमो भव मंहिष्ठो वर्त्रहन्तमः | 
पर्षि राधोमघोनाम || 
अभ्यर्ष महानां देवानां वीतिमन्धसा | 
अभि वाजमुत शरवः || 
तवामछा चरामसि तदिदर्थं दिवे-दिवे | 
इन्दो तवे न आशसः || 
पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता | 
वारेण शश्वता तना || 
तमीमण्वीः समर्य आ गर्भ्णन्ति योषणो दश | 
सवसारः पार्ये दिवि || 
तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दर्तिम | 
तरिधातु वारणं मधु || 
अभीममघ्न्या उत शरीणन्ति धेनवः शिशुम | 
सोममिन्द्राय पातवे || 
अस्येदिन्द्रो मदेष्वा विश्वा वर्त्राणि जिघ्नते | 
शूरो मघा च मंहते || 
svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā | 
indrāya pātave sutaḥ || 
rakṣohā viśvacarṣanirabhi yonimayohatam | 
druṇā sadhasthamāsadat || 
varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ | 
parṣi rādhomaghonām || 
abhyarṣa mahānāṃ devānāṃ vītimandhasā | 
abhi vājamuta śravaḥ || 
tvāmachā carāmasi tadidarthaṃ dive-dive | 
indo tve na āśasaḥ || 
punāti te parisrutaṃ somaṃ sūryasya duhitā | 
vāreṇa śaśvatā tanā || 
tamīmaṇvīḥ samarya ā ghṛbhṇanti yoṣaṇo daśa | 
svasāraḥ pārye divi || 
tamīṃ hinvantyaghruvo dhamanti bākuraṃ dṛtim | 
tridhātu vāraṇaṃ madhu || 
abhīmamaghnyā uta śrīṇanti dhenavaḥ śiśum | 
somamindrāya pātave || 
asyedindro madeṣvā viśvā vṛtrāṇi jighnate | 
śūro maghā ca maṃhate || 
Next: Hymn 2