Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 103
अदर्शि गातुवित्तमो यस्मिन वरतान्यादधुः | 
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः || 
पर दैवोदासो अग्निर्देवानछा न मज्मना | 
अनु मातरम्प्र्थिवीं वि वाव्र्ते तस्थौ नाकस्य सानवि || 
यस्माद रेजन्त कर्ष्टयश्चर्क्र्त्यानि कर्ण्वतः | 
सहस्रसाम्मेधसाताविव तमनाग्निं धीभिः सपर्यत || 
पर यं राये निनीषसि मर्तो यस्ते वसो दाशत | 
स वीरं धत्ते अग्न उक्थशंसिनं तमना सहस्रपोषिणम || 
स दर्ळ्हे चिदभि तर्णत्ति वाजमर्वता स धत्ते अक्षिति शरवः | 
तवे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि || 
यो विश्वा दयते वसु होता मन्द्रो जनानाम | 
मधोर्न पात्रा परथमान्यस्मै पर सतोमा यन्त्यग्नये || 
अश्वं न गीर्भी रथ्यं सुदानवो मर्म्र्ज्यन्ते देवयवः | 
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम || 
पर मंहिष्ठाय गायत रताव्ने बर्हते शुक्रशोचिषे | 
उपस्तुतासो अग्नये || 
आ वंसते मघवा वीरवद यशः समिद्धो दयुम्न्याहुतः | 
कुविन नो अस्य सुमतिर्नवीयस्यछा वाजेभिरागमत || 
परेष्ठमु परियाणां सतुह्यासावातिथिम | 
अग्निं रथानां यमम || 
उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति | 
दुष्टरा यस्य परवणे नोर्मयो धिया वाजं सिषासतः || 
मा नो हर्णीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः | 
यः सुहोता सवध्वरः || 
मो ते रिषन ये अछोक्तिभिर्वसो.अग्ने केभिश्चिदेवैः | 
कीरिश्चिद धि तवामीट्टे दूत्याय रातहव्यः सवध्वरः || 
आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये | 
सोभर्या उप सुष्टुतिं मादयस्व सवर्णरे || 
adarśi ghātuvittamo yasmin vratānyādadhuḥ | 
upo ṣu jātamāryasya vardhanamaghniṃ nakṣanta no ghiraḥ || 
pra daivodāso aghnirdevānachā na majmanā | 
anu mātarampṛthivīṃ vi vāvṛte tasthau nākasya sānavi || 
yasmād rejanta kṛṣṭayaścarkṛtyāni kṛṇvataḥ | 
sahasrasāmmedhasātāviva tmanāghniṃ dhībhiḥ saparyata || 
pra yaṃ rāye ninīṣasi marto yaste vaso dāśat | 
sa vīraṃ dhatte aghna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam || 
sa dṛḷhe cidabhi tṛṇatti vājamarvatā sa dhatte akṣiti śravaḥ | 
tve devatrā sadā purūvaso viśvā vāmāni dhīmahi || 
yo viśvā dayate vasu hotā mandro janānām | 
madhorna pātrā prathamānyasmai pra stomā yantyaghnaye || 
aśvaṃ na ghīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ | 
ubhe toke tanaye dasma viśpate parṣi rādho maghonām || 
pra maṃhiṣṭhāya ghāyata ṛtāvne bṛhate śukraśociṣe | 
upastutāso aghnaye || 
ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumnyāhutaḥ | 
kuvin no asya sumatirnavīyasyachā vājebhirāghamat || 
preṣṭhamu priyāṇāṃ stuhyāsāvātithim | 
aghniṃ rathānāṃ yamam || 
uditā yo niditā veditā vasvā yajñiyo vavartati | 
duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ || 
mā no hṛṇītāmatithirvasuraghniḥ purupraśasta eṣaḥ | 
yaḥ suhotā svadhvaraḥ || 
mo te riṣan ye achoktibhirvaso.aghne kebhiścidevaiḥ | 
kīriścid dhi tvāmīṭṭe dūtyāya rātahavyaḥ svadhvaraḥ || 
āghne yāhi marutsakhā rudrebhiḥ somapītaye | 
sobharyā upa suṣṭutiṃ mādayasva svarṇare || 
Next: Hymn 1