Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 102
तवमग्ने बर्हद वयो दधासि देव दाशुषे | 
कविर्ग्र्हपतिर्युवा || 
स न ईळानया सह देवानग्ने दुवस्युवा | 
चिकिद विभानवा वह || 
तवया ह सविद युजा वयं चोदिष्ठेन यविष्ठ्य | 
अभि षमोवाजसातये || 
और्वभ्र्गुवच्छुचिमप्नवानवदा हुवे | 
अग्निं समुद्रवाससम || 
हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः | 
अग्निं समुद्रवाससम || 
आ सवं सवितुर्यथा भगस्येव भुजिं हुवे | 
अग्निं समुद्रवाससम || 
अग्निं वो वर्धन्तमध्वराणां पुरूतमम | 
अछा नप्त्रे सहस्वते || 
अयं यथा न आभुवत तवष्टा रूपेव तक्ष्या | 
अस्य करत्वा यशस्वतः || 
अयं विश्वा अभि शरियो.अग्निर्देवेषु पत्यते | 
आ वाजैरुप नो गमत || 
विश्वेषामिह सतुहि होतॄणां यशस्तमम | 
अग्निं यज्ञेषुपूर्व्यम || 
शीरं पावकशोचिषं जयेष्ठो यो दमेष्वा | 
दीदाय दीर्घश्रुत्तमः || 
तमर्वन्तं न सानसिं गर्णीहि विप्र शुष्मिणम | 
मित्रंन यातयज्जनम || 
उप तवा जामयो गिरो देदिशतीर्हविष्क्र्तः | 
वायोरनीकेस्थिरन || 
यस्य तरिधात्वव्र्तं बर्हिस्तस्थावसन्दिनम | 
पदं देवस्य मीळ्हुषो.अनाध्र्ष्टाभिरूतिभिः | 
भद्रासूर्य इवोपद्र्क || 
अग्ने घर्तस्य धीतिभिस्तेपानो देव शोचिषा | 
आ देवान वक्षि यक्षि च || 
तं तवाजनन्त मातरः कविं देवासो अङगिरः | 
हव्यवाहममर्त्यम || 
परचेतसं तवा कवे.अग्ने दूतं वरेण्यम | 
हव्यवाहं नि षेदिरे || 
नहि मे अस्त्यघ्न्या न सवधितिर्वनन्वति | 
अथैताद्र्ग भरामि ते || 
यदग्ने कानि कानि चिदा ते दारूणि दध्मसि | 
ता जुषस्व यविष्ठ्य || 
यदत्त्युपजिह्विका यद वम्रो अतिसर्पति | 
सर्वं तदस्तु ते घर्तम || 
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः | 
अग्निमीधे विवस्वभिः || 
tvamaghne bṛhad vayo dadhāsi deva dāśuṣe | 
kavirghṛhapatiryuvā || 
sa na īḷānayā saha devānaghne duvasyuvā | 
cikid vibhānavā vaha || 
tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya | 
abhi ṣmovājasātaye || 
aurvabhṛghuvacchucimapnavānavadā huve | 
aghniṃ samudravāsasam || 
huve vātasvanaṃ kaviṃ parjanyakrandyaṃ sahaḥ | 
aghniṃ samudravāsasam || 
ā savaṃ savituryathā bhaghasyeva bhujiṃ huve | 
aghniṃ samudravāsasam || 
aghniṃ vo vṛdhantamadhvarāṇāṃ purūtamam | 
achā naptre sahasvate || 
ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā | 
asya kratvā yaśasvataḥ || 
ayaṃ viśvā abhi śriyo.aghnirdeveṣu patyate | 
ā vājairupa no ghamat || 
viśveṣāmiha stuhi hotṝṇāṃ yaśastamam | 
aghniṃ yajñeṣupūrvyam || 
śīraṃ pāvakaśociṣaṃ jyeṣṭho yo dameṣvā | 
dīdāya dīrghaśruttamaḥ || 
tamarvantaṃ na sānasiṃ ghṛṇīhi vipra śuṣmiṇam | 
mitraṃna yātayajjanam || 
upa tvā jāmayo ghiro dediśatīrhaviṣkṛtaḥ | 
vāyoranīkeasthiran || 
yasya tridhātvavṛtaṃ barhistasthāvasandinam | 
padaṃ devasya mīḷhuṣo.anādhṛṣṭābhirūtibhiḥ | 
bhadrāsūrya ivopadṛk || 
aghne ghṛtasya dhītibhistepāno deva śociṣā | 
ā devān vakṣi yakṣi ca || 
taṃ tvājananta mātaraḥ kaviṃ devāso aṅghiraḥ | 
havyavāhamamartyam || 
pracetasaṃ tvā kave.aghne dūtaṃ vareṇyam | 
havyavāhaṃ ni ṣedire || 
nahi me astyaghnyā na svadhitirvananvati | 
athaitādṛgh bharāmi te || 
yadaghne kāni kāni cidā te dārūṇi dadhmasi | 
tā juṣasva yaviṣṭhya || 
yadattyupajihvikā yad vamro atisarpati | 
sarvaṃ tadastu te ghṛtam || 
aghnimindhāno manasā dhiyaṃ saceta martyaḥ | 
aghnimīdhe vivasvabhiḥ || 
Next: Hymn 103