Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 101
रधगित्था स मर्त्यः शशमे देवतातये | 
यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये || 
वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा | 
ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः || 
पर यो वां मित्रावरुणाजिरो दूतो अद्रवत | 
अयःशीर्षा मदेरघुः || 
न यः सम्प्र्छे न पुनर्हवीतवे नसंवादाय रमते | 
तस्मान नो अद्य सम्र्तेरुरुष्यतं बाहुभ्यां न उरुष्यतम || 
पर मित्राय परार्यम्णे सचथ्यं रतावसो | 
वरूथ्यं वरुणे छन्द्यं वच सतोत्रं राजसु गायत || 
ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम | 
तेधामान्यम्र्ता मर्त्यानामदब्धा अभि चक्षते || 
आ मे वचांस्युद्यता दयुमत्तमानि कर्त्वा | 
उभा यातं नासत्या सजोषसा परति हव्यानि वीतये || 
रातिं यद वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू | 
पराचीं होत्रां परतिरन्तावितं नरा गर्णाना जमदग्निना || 
आ नो यज्ञं दिविस्प्र्शं वायो याहि सुमन्मभिः | 
अन्तः पवित्र उपरि शरीणानो.अयं शुक्रो अयामि ते || 
वेत्यध्वर्युः पथिभी रजिष्ठैः परति हव्यानि वीतये | 
अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम || 
बण महानसि सूर्य बळ आदित्य महानसि | 
महस्ते सतो महिमा पनस्यते.अद्धा देव महानसि || 
बट सुर्य शरवसा महानसि सत्रा देव महानसि | 
मह्नादेवानामसुर्यः पुरोहितो विभु जयोतिरदाभ्यम || 
इयं या नीच्यर्किणी रूपा रोहिण्या कर्ता | 
चित्रेव परत्यदर्श्यायत्यन्तर्दशसु बाहुषु || 
परजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे | 
बर्हद ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश || 
माता रुद्राणां दुहिता वसूनां सवसादित्यानामम्र्तस्य नाभिः | 
पर नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट || 
वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम | 
देवीं देवेभ्यः पर्येयुषीं गामा माव्र्क्त मर्त्यो दभ्रचेताः || 
ṛdhaghitthā sa martyaḥ śaśame devatātaye | 
yo nūnaṃ mitrāvaruṇāvabhiṣṭaya ācakre havyadātaye || 
varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā | 
tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ || 
pra yo vāṃ mitrāvaruṇājiro dūto adravat | 
ayaḥśīrṣā maderaghuḥ || 
na yaḥ sampṛche na punarhavītave nasaṃvādāya ramate | 
tasmān no adya samṛteruruṣyataṃ bāhubhyāṃ na uruṣyatam || 
pra mitrāya prāryamṇe sacathyaṃ ṛtāvaso | 
varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu ghāyata || 
te hinvire aruṇaṃ jenyaṃ vasvekaṃ putraṃ tisṝṇām | 
tedhāmānyamṛtā martyānāmadabdhā abhi cakṣate || 
ā me vacāṃsyudyatā dyumattamāni kartvā | 
ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye || 
rātiṃ yad vāmarakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū | 
prācīṃ hotrāṃ pratirantāvitaṃ narā ghṛṇānā jamadaghninā || 
ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ | 
antaḥ pavitra upari śrīṇāno.ayaṃ śukro ayāmi te || 
vetyadhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye | 
adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ ghavāśiram || 
baṇ mahānasi sūrya baḷ āditya mahānasi | 
mahaste sato mahimā panasyate.addhā deva mahānasi || 
baṭ surya śravasā mahānasi satrā deva mahānasi | 
mahnādevānāmasuryaḥ purohito vibhu jyotiradābhyam || 
iyaṃ yā nīcyarkiṇī rūpā rohiṇyā kṛtā | 
citreva pratyadarśyāyatyantardaśasu bāhuṣu || 
prajā ha tisro atyāyamīyurnyanyā arkamabhito viviśre | 
bṛhad dha tasthau bhuvaneṣvantaḥ pavamāno harita ā viveśa || 
mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ | 
pra nu vocaṃ cikituṣe janāya mā ghāmanāghāmaditiṃ vadhiṣṭa || 
vacovidaṃ vācamudīrayantīṃ viśvābhirdhībhirupatiṣṭhamānām | 
devīṃ devebhyaḥ paryeyuṣīṃ ghāmā māvṛkta martyo dabhracetāḥ || 
Next: Hymn 102