Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 100
अयं त एमि तन्वा पुरस्ताद विश्वे देवा अभि मा यन्ति पश्चात | 
यदा मह्यं दीधरो भागमिन्द्रादिन मया कर्णवो वीर्याणि || 
दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः | 
असश्च तवं दक्षिणतः सखा मे.अधा वर्त्राणिजङघनाव भूरि || 
पर सु सतोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति | 
नेन्द्रो अस्तीति नेम उ तव आह क ईं ददर्श कमभिष्टवाम || 
अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना | 
रतस्य मा परदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि || 
आ यन मा वेना अरुहन्न्र्तस्यनेकमासीनं हर्यतस्य पर्ष्ठे | 
मनश्चिन मे हर्द आ परत्यवोचदचिक्रदञ्छिशुमन्तः सखायः || 
विश्वेत ता ते सवनेषु परवाच्या या चकर्थ मघवन्निन्द्र सुन्वते | 
पारावतं यत पुरुसम्भ्र्तं वस्वपाव्र्णोः शरभाय रषिबन्धवे || 
पर नूनं धावता पर्थं नेह यो वो अवावरीत | 
नि षीं वर्त्रस्य मर्मणि वज्रमिन्द्रो अपीपतत || 
मनोजवा अयमान आयसीमतरत पुरम | 
दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत || 
समुद्रे अन्तः शयत उद्ना वज्रो अभीव्र्तः | 
भरन्त्यस्मैसंयतः पुरःप्रस्रवणा बलिम || 
यद वाग वदन्त्यविचेतनानि राष्ट्री देवानां निषसादमन्द्रा | 
चतस्र ऊर्जं दुदुहे पयांसि कव सविदस्याः परमं जगाम || 
देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति | 
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु || 
सखे विष्णो वितरं वि करमस्व दयौर्देहि लोकं वज्राय विष्कभे | 
हनाव वर्त्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु परसवे विस्र्ष्टाः || 
ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt | 
yadā mahyaṃ dīdharo bhāghamindrādin mayā kṛṇavo vīryāṇi || 
dadhāmi te madhuno bhakṣamaghre hitaste bhāghaḥ suto astu somaḥ | 
asaśca tvaṃ dakṣiṇataḥ sakhā me.adhā vṛtrāṇijaṅghanāva bhūri || 
pra su stomaṃ bharata vājayanta indrāya satyaṃ yadi satyamasti | 
nendro astīti nema u tva āha ka īṃ dadarśa kamabhiṣṭavāma || 
ayamasmi jaritaḥ paśya meha viśvā jātānyabhyasmi mahnā | 
ṛtasya mā pradiśo vardhayantyādardiro bhuvanā dardarīmi || 
ā yan mā venā aruhannṛtasyanekamāsīnaṃ haryatasya pṛṣṭhe | 
manaścin me hṛda ā pratyavocadacikradañchiśumantaḥ sakhāyaḥ || 
viśvet tā te savaneṣu pravācyā yā cakartha maghavannindra sunvate | 
pārāvataṃ yat purusambhṛtaṃ vasvapāvṛṇoḥ śarabhāya ṛṣibandhave || 
pra nūnaṃ dhāvatā pṛthaṃ neha yo vo avāvarīt | 
ni ṣīṃ vṛtrasya marmaṇi vajramindro apīpatat || 
manojavā ayamāna āyasīmatarat puram | 
divaṃ suparṇo ghatvāya somaṃ vajriṇa ābharat || 
samudre antaḥ śayata udnā vajro abhīvṛtaḥ | 
bharantyasmaisaṃyataḥ puraḥprasravaṇā balim || 
yad vāgh vadantyavicetanāni rāṣṭrī devānāṃ niṣasādamandrā | 
catasra ūrjaṃ duduhe payāṃsi kva svidasyāḥ paramaṃ jaghāma || 
devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti | 
sā no mandreṣamūrjaṃ duhānā dhenurvāghasmānupa suṣṭutaitu || 
sakhe viṣṇo vitaraṃ vi kramasva dyaurdehi lokaṃ vajrāya viṣkabhe | 
hanāva vṛtraṃ riṇacāva sindhūnindrasya yantu prasave visṛṣṭāḥ || 
Next: Hymn 101