Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 99
तवामिदा हयो नरो.अपीप्यन वज्रिन भूर्णयः | 
स इन्द्र सतोमवाहसामिह शरुध्युप सवसरमा गहि || 
मत्स्वा सुशिप्र हरिवस्तदीमहे तवे आ भूषन्ति वेधसः | 
तव शरवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः || 
शरायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत | 
वसूनि जाते जनमान ओजसा परति भागं न दीधिम || 
अनर्शरातिं वसुदामुप सतुहि भद्रा इन्द्रस्य रातयः | 
सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन || 
तवमिन्द्र परतूर्तिष्वभि विश्वा असि सप्र्धः | 
अशस्तिहा जनिता विश्वतूरसि तवं तूर्य तरुष्यतः || 
अनु ते शुष्मं तुरयन्तमीयतुः कषोणी शिशुं न मातरा | 
विश्वास्ते सप्र्धः शनथयन्त मन्यवे वर्त्रं यदिन्द्रतूर्वसि || 
इत ऊती वो अजरं परहेतारमप्रहितम | 
आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्याव्र्धम || 
इष्कर्तारमनिष्क्र्तं सहस्क्र्तं शतमूतिं शतक्रतुम | 
समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम || 
tvāmidā hyo naro.apīpyan vajrin bhūrṇayaḥ | 
sa indra stomavāhasāmiha śrudhyupa svasaramā ghahi || 
matsvā suśipra harivastadīmahe tve ā bhūṣanti vedhasaḥ | 
tava śravāṃsyupamānyukthyā suteṣvindra ghirvaṇaḥ || 
śrāyanta iva sūryaṃ viśvedindrasya bhakṣata | 
vasūni jāte janamāna ojasā prati bhāghaṃ na dīdhima || 
anarśarātiṃ vasudāmupa stuhi bhadrā indrasya rātayaḥ | 
so asya kāmaṃ vidhato na roṣati mano dānāya codayan || 
tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ | 
aśastihā janitā viśvatūrasi tvaṃ tūrya taruṣyataḥ || 
anu te śuṣmaṃ turayantamīyatuḥ kṣoṇī śiśuṃ na mātarā | 
viśvāste spṛdhaḥ śnathayanta manyave vṛtraṃ yadindratūrvasi || 
ita ūtī vo ajaraṃ prahetāramaprahitam | 
āśuṃ jetāraṃ hetāraṃ rathītamamatūrtaṃ tughryāvṛdham || 
iṣkartāramaniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum | 
samānamindramavase havāmahe vasavānaṃ vasūjuvam || 
Next: Hymn 100