Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 98
इन्द्राय साम गायत विप्राय बर्हते बर्हत | 
धर्मक्र्ते विपश्चिते पनस्यवे || 
तवमिन्द्राभिभूरसि तवं सूर्यमरोचयः | 
विश्वकर्मा विश्वदेवो महानसि || 
विभ्राजञ जयोतिषा सवरगछो रोचनं दिवः | 
देवास्त इन्द्र सख्याय येमिरे || 
एन्द्र नो गधि परियः सत्राजिदगोह्यः | 
गिरिर्न विश्वतस्प्र्थुः पतिर्दिवः || 
अभि हि सत्य सोमपा उभे बभूथ रोदसी | 
इन्द्रासि सुन्वतो वर्धः पतिर्दिवः || 
तवं हि शश्वतीनामिन्द्र दर्ता पुरामसि | 
हन्ता दस्योर्मनोर्व्र्धः पतिर्दिवः || 
अधा हिन्द्र गिर्वण उप तवा कामान महः सस्र्ज्महे | 
उदेवयन्त उदभिः || 
वार्ण तवा यव्याभिर्वर्धन्ति शूर बरह्माणि | 
वाव्र्ध्वांसं चिदद्रिवो दिवे-दिवे || 
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे | 
इन्द्रवाहा वचोयुजा || 
तवं न इन्द्रा भरनोजो नर्म्णं शतक्रतो विचर्षणे | 
आ वीरं पर्तनाषहम || 
तवं हि नः पिता वसो तवं माता शतक्रतो बभूविथ | 
अधा ते सुम्नमीमहे || 
तवां शुष्मिन पुरुहूत वाजयन्तमुप बरुवे शतक्रतो | 
स नोरास्व सुवीर्यम || 
indrāya sāma ghāyata viprāya bṛhate bṛhat | 
dharmakṛte vipaścite panasyave || 
tvamindrābhibhūrasi tvaṃ sūryamarocayaḥ | 
viśvakarmā viśvadevo mahānasi || 
vibhrājañ jyotiṣā svaraghacho rocanaṃ divaḥ | 
devāsta indra sakhyāya yemire || 
endra no ghadhi priyaḥ satrājidaghohyaḥ | 
ghirirna viśvataspṛthuḥ patirdivaḥ || 
abhi hi satya somapā ubhe babhūtha rodasī | 
indrāsi sunvato vṛdhaḥ patirdivaḥ || 
tvaṃ hi śaśvatīnāmindra dartā purāmasi | 
hantā dasyormanorvṛdhaḥ patirdivaḥ || 
adhā hindra ghirvaṇa upa tvā kāmān mahaḥ sasṛjmahe | 
udevayanta udabhiḥ || 
vārṇa tvā yavyābhirvardhanti śūra brahmāṇi | 
vāvṛdhvāṃsaṃ cidadrivo dive-dive || 
yuñjanti harī iṣirasya ghāthayorau ratha uruyughe | 
indravāhā vacoyujā || 
tvaṃ na indrā bharanojo nṛmṇaṃ śatakrato vicarṣaṇe | 
ā vīraṃ pṛtanāṣaham || 
tvaṃ hi naḥ pitā vaso tvaṃ mātā śatakrato babhūvitha | 
adhā te sumnamīmahe || 
tvāṃ śuṣmin puruhūta vājayantamupa bruve śatakrato | 
sa norāsva suvīryam || 
Next: Hymn 99