Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 97
या इन्द्र भुज आभरः सवर्वानसुरेभ्यः | 
सतोतारमिन मघवन्नस्य वर्धय ये च तवे वर्क्तबर्हिषः || 
यमिन्द्र दधिषे तवमश्वं गां भागमव्ययम | 
यजमाने सुन्वति दक्षिणावति तस्मिन तं धेहि मा पणौ || 
य इन्द्र सस्त्यव्रतो.अनुष्वापमदेवयुः | 
सवैः ष एवैर्मुमुरत पोष्यं रयिं सनुतर्धेहि तं ततः || 
यच्छक्रासि परावति यदर्वावति वर्त्रहन | 
अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाना विवासति || 
यद वासि रोचने दिवः समुद्रस्याधि विष्टपि | 
यत पार्थिवे सदने वर्त्रहन्तम यदन्तरिक्ष आ गहि || 
स नः सोमेषु सोमपाः सुतेषु शवसस पते | 
मादयस्व रादसा सून्र्तावतेन्द्र राया परीणसा || 
मा न इन्द्र परा वर्णग भवा नः सधमाद्यः | 
तवं न ऊती तवमिन न आप्यं मा न इन्द्र परा वर्णक || 
अस्मे इन्द्र सचा सुते नि षदा पीतये मधु | 
कर्धी जरित्रेमघवन्नवो महदस्मे इन्द्र सचा सुते || 
न तवा देवास आशत न मर्त्यासो अद्रिवः | 
विश्वा जातानिशवसाभिभूरसि न तवा देवास आशत || 
विश्वाः पर्तना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रंजजनुश्च राजसे | 
करत्वा वरुष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम || 
समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये | 
सवर्पतिंयदीं वर्धे धर्तव्रतो हयोजसा समूतिभिः || 
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा | 
सुदीतयो वो अद्रुहो.अपि कर्णे तरस्विनः सं रक्वभिः || 
तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि | 
मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद राये नो विश्वा सुपथा कर्णोतु वज्री || 
तवं पुर इन्द्र चिकिदेना वयोजसा शविष्ठ शक्र नाशयध्यै | 
तवद विश्वानि भुवनानि वज्रिन दयावा रेजेते पर्थिवी च भीषा || 
तन म रतमिन्द्र शूर चित्र पात्वपो न वज्रिन दुरिताति पर्षि भूरि | 
कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य सप्र्हयाय्यस्य राजन || 
yā indra bhuja ābharaḥ svarvānasurebhyaḥ | 
stotāramin maghavannasya vardhaya ye ca tve vṛktabarhiṣaḥ || 
yamindra dadhiṣe tvamaśvaṃ ghāṃ bhāghamavyayam | 
yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau || 
ya indra sastyavrato.anuṣvāpamadevayuḥ | 
svaiḥ ṣa evairmumurat poṣyaṃ rayiṃ sanutardhehi taṃ tataḥ || 
yacchakrāsi parāvati yadarvāvati vṛtrahan | 
atastvā ghīrbhirdyughadindra keśibhiḥ sutāvānā vivāsati || 
yad vāsi rocane divaḥ samudrasyādhi viṣṭapi | 
yat pārthive sadane vṛtrahantama yadantarikṣa ā ghahi || 
sa naḥ someṣu somapāḥ suteṣu śavasas pate | 
mādayasva rādasā sūnṛtāvatendra rāyā parīṇasā || 
mā na indra parā vṛṇagh bhavā naḥ sadhamādyaḥ | 
tvaṃ na ūtī tvamin na āpyaṃ mā na indra parā vṛṇak || 
asme indra sacā sute ni ṣadā pītaye madhu | 
kṛdhī jaritremaghavannavo mahadasme indra sacā sute || 
na tvā devāsa āśata na martyāso adrivaḥ | 
viśvā jātāniśavasābhibhūrasi na tvā devāsa āśata || 
viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūstatakṣurindraṃjajanuśca rājase | 
kratvā varuṣṭhaṃ vara āmurimutoghramojiṣṭhaṃ tavasaṃ tarasvinam || 
samīṃ rebhāso asvarannindraṃ somasya pītaye | 
svarpatiṃyadīṃ vṛdhe dhṛtavrato hyojasā samūtibhiḥ || 
nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā | 
sudītayo vo adruho.api karṇe tarasvinaḥ saṃ ṛkvabhiḥ || 
tamindraṃ johavīmi maghavānamughraṃ satrā dadhānamapratiṣkutaṃ śavāṃsi | 
maṃhiṣṭho ghīrbhirā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī || 
tvaṃ pura indra cikidenā vyojasā śaviṣṭha śakra nāśayadhyai | 
tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā || 
tan ma ṛtamindra śūra citra pātvapo na vajrin duritāti parṣi bhūri | 
kadā na indra rāya ā daśasyerviśvapsnyasya spṛhayāyyasya rājan || 
Next: Hymn 98