Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 96
अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः | 
अस्मा आपो मातरः सप्त तस्थुर्न्र्भ्यस्तराय सिन्धवः सुपाराः || 
अतिविद्धा विथुरेणा चिदस्त्रा तरिः सप्त सानु संहिता गिरीणाम | 
न तद देवो न मर्त्यस्तुतुर्याद यानि परव्र्द्धो वर्षभश्चकार || 
इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः | 
शीर्षन्निन्द्रस्य करतवो निरेक आसन्नेषन्त शरुत्या उपाके || 
मन्ये तवा यज्ञियं यज्ञियानां मन्ये तवा चयवनमच्युतानाम | 
मन्ये तवा सत्वनामिन्द्र केतुं मन्ये तवा वर्षभं चर्षणीनाम || 
आ यद वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवाु | 
पर पर्वता अनवन्त पर गावः पर बरह्माणो अभिनक्षन्त इन्द्रम || 
तमु षटवाम य इमा जजान विश्वा जातान्यवराण्यस्मात | 
इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्व्र्षभं विशेम || 
वर्त्रस्य तवा शवसथादीषमाणा विश्वे देवा अजहुर्ये सखायः | 
मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पर्तना जयासि || 
तरिः षष्टिस्त्वा मरुतो वाव्र्धाना उस्रा इव राशयो यज्ञियासः | 
उप तवेमः कर्धि नो भागधेयं शुष्मं त एना हविषा विधेम || 
तिग्ममायुधं मरुतामनीकं कस्त इन्द्र परति वज्रं दधर्ष | 
अनायुधासो असुरा अदेवाश्चक्रेण तानप वप रजीषिन || 
मह उग्राय तवसे सुव्र्क्तिं परेरय शिवतमाय पश्वः | 
गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङग वेदत || 
उक्थवाहसे विभ्वे मनीषां दरुणा न पारमीरया नदीनाम | 
नि सप्र्श धिया तन्वि शरुतस्य जुष्टतरस्य कुविदङग वेदत || 
तद विविड्ढि यत त इन्द्रो जुजोषत सतुहि सुष्टुतिं नमसाविवास | 
उप भूष जरितर्मा रुवण्यः शरावया वाचं कुविदङग वेदत || 
अव दरप्सो अंशुमतीमतिष्ठदियानः कर्ष्णो दशभिः सहस्रैः | 
आवत तमिन्द्रः शच्या धमन्तमप सनेहितीर्न्र्मणा अधत्त || 
दरप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः | 
नभो न कर्ष्णमवतस्थिवांसमिष्यामि वो वर्षणो युध्यताजौ || 
अध दरप्सो अंशुमत्या उपस्थे.अधारयत तन्वं तित्विषाणः | 
विशो अदेवीरभ्याचरन्तीर्ब्र्हस्पतिना युजेन्द्रः ससाहे || 
तवं ह तयत सप्तभ्यो जायमानो.अशत्रुभ्यो अभवः शत्रुरिन्द्र | 
गूळ्हे दयावाप्र्थिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः || 
तवं ह तयदप्रतिमानमोजो वज्रेण वज्रिन धर्षितो जघन्थ | 
तवं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः || 
तवं ह तयद वर्षभ चर्षणीनां घनो वर्त्रानां तविषोबभूथ | 
तवं सिन्धून्रस्र्जस्तस्तभानान तवमपो अजयोदासपत्नीः || 
स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान | 
य एक इन नर्यपांसि कर्ता स वर्त्रहा परतीदन्यमाहुः || 
स वर्त्रहेन्द्रश्चर्षणीध्र्त तं सुष्टुत्या हव्यं हुवेम | 
स पराविता मघवा नो.अधिवक्ता स वाजस्य शरवस्यस्यदाता || 
स वर्त्रहेन्द्र रभुक्षाः सद्यो जज्ञानो हव्यो बभूव | 
कर्ण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः || 
asmā uṣāsa ātiranta yāmamindrāya naktamūrmyāḥ suvācaḥ | 
asmā āpo mātaraḥ sapta tasthurnṛbhyastarāya sindhavaḥ supārāḥ || 
atividdhā vithureṇā cidastrā triḥ sapta sānu saṃhitā ghirīṇām | 
na tad devo na martyastuturyād yāni pravṛddho vṛṣabhaścakāra || 
indrasya vajra āyaso nimiśla indrasya bāhvorbhūyiṣṭhamojaḥ | 
śīrṣannindrasya kratavo nireka āsanneṣanta śrutyā upāke || 
manye tvā yajñiyaṃ yajñiyānāṃ manye tvā cyavanamacyutānām | 
manye tvā satvanāmindra ketuṃ manye tvā vṛṣabhaṃ carṣaṇīnām || 
ā yad vajraṃ bāhvorindra dhatse madacyutamahaye hantavāu | 
pra parvatā anavanta pra ghāvaḥ pra brahmāṇo abhinakṣanta indram || 
tamu ṣṭavāma ya imā jajāna viśvā jātānyavarāṇyasmāt | 
indreṇa mitraṃ didhiṣema ghīrbhirupo namobhirvṛṣabhaṃ viśema || 
vṛtrasya tvā śvasathādīṣamāṇā viśve devā ajahurye sakhāyaḥ | 
marudbhirindra sakhyaṃ te astvathemā viśvāḥ pṛtanā jayāsi || 
triḥ ṣaṣṭistvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ | 
upa tvemaḥ kṛdhi no bhāghadheyaṃ śuṣmaṃ ta enā haviṣā vidhema || 
tighmamāyudhaṃ marutāmanīkaṃ kasta indra prati vajraṃ dadharṣa | 
anāyudhāso asurā adevāścakreṇa tānapa vapa ṛjīṣin || 
maha ughrāya tavase suvṛktiṃ preraya śivatamāya paśvaḥ | 
ghirvāhase ghira indrāya pūrvīrdhehi tanve kuvidaṅgha vedat || 
ukthavāhase vibhve manīṣāṃ druṇā na pāramīrayā nadīnām | 
ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvidaṅgha vedat || 
tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasāvivāsa | 
upa bhūṣa jaritarmā ruvaṇyaḥ śrāvayā vācaṃ kuvidaṅgha vedat || 
ava drapso aṃśumatīmatiṣṭhadiyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ | 
āvat tamindraḥ śacyā dhamantamapa snehitīrnṛmaṇā adhatta || 
drapsamapaśyaṃ viṣuṇe carantamupahvare nadyo aṃśumatyāḥ | 
nabho na kṛṣṇamavatasthivāṃsamiṣyāmi vo vṛṣaṇo yudhyatājau || 
adha drapso aṃśumatyā upasthe.adhārayat tanvaṃ titviṣāṇaḥ | 
viśo adevīrabhyācarantīrbṛhaspatinā yujendraḥ sasāhe || 
tvaṃ ha tyat saptabhyo jāyamāno.aśatrubhyo abhavaḥ śatrurindra | 
ghūḷhe dyāvāpṛthivī anvavindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ || 
tvaṃ ha tyadapratimānamojo vajreṇa vajrin dhṛṣito jaghantha | 
tvaṃ śuṣṇasyāvātiro vadhatraistvaṃ ghā indra śacyedavindaḥ || 
tvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrānāṃ taviṣobabhūtha | 
tvaṃ sindhūnrasṛjastastabhānān tvamapo ajayodāsapatnīḥ || 
sa sukratū raṇitā yaḥ suteṣvanuttamanyuryo aheva revān | 
ya eka in naryapāṃsi kartā sa vṛtrahā pratīdanyamāhuḥ || 
sa vṛtrahendraścarṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema | 
sa prāvitā maghavā no.adhivaktā sa vājasya śravasyasyadātā || 
sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva | 
kṛṇvannapāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ || 
Next: Hymn 97