Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 95
आ तवा गिरो रथीरिवास्थुः सुतेषु गिर्वणः | 
अभि तवा समनूषतेन्द्र वत्सं न मातरः || 
आ तवा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः | 
पिबा तवस्यान्धस इन्द्र विश्वासु ते हितम || 
पिबा सोमं मदाय कमिन्द्र शयेनाभ्र्तं सुतम | 
तवं हिशश्वतीनां पती राजा विशामसि || 
शरुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति | 
सुवीर्यस्य गोमतो रायस पूर्धि महानसि || 
इन्द्र यस्ते नवायसीं गिरं मन्द्रामजीजनत | 
चिकित्विन्मनसं धियं परत्नां रतस्य पिप्युषीम || 
तमु षटवाम यं गिर इन्द्रमुक्थानि वाव्र्धुः | 
पुरूण्यस्य पौंस्या सिषासन्तो वनामहे || 
एतो नविन्द्रं सतवाम शुद्धं शुद्धेन साम्ना | 
शुद्धैरुक्थैर्वाव्र्ध्वांसं शुद्ध आशीर्वान ममत्तु || 
इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः | 
शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः || 
इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे | 
शुद्धो वर्त्राणि जिघ्नसे शुद्धो वाजं सिषाससि || 
ā tvā ghiro rathīrivāsthuḥ suteṣu ghirvaṇaḥ | 
abhi tvā samanūṣatendra vatsaṃ na mātaraḥ || 
ā tvā śukrā acucyavuḥ sutāsa indra ghirvaṇaḥ | 
pibā tvasyāndhasa indra viśvāsu te hitam || 
pibā somaṃ madāya kamindra śyenābhṛtaṃ sutam | 
tvaṃ hiśaśvatīnāṃ patī rājā viśāmasi || 
śrudhī havaṃ tiraścyā indra yastvā saparyati | 
suvīryasya ghomato rāyas pūrdhi mahānasi || 
indra yaste navāyasīṃ ghiraṃ mandrāmajījanat | 
cikitvinmanasaṃ dhiyaṃ pratnāṃ ṛtasya pipyuṣīm || 
tamu ṣṭavāma yaṃ ghira indramukthāni vāvṛdhuḥ | 
purūṇyasya pauṃsyā siṣāsanto vanāmahe || 
eto nvindraṃ stavāma śuddhaṃ śuddhena sāmnā | 
śuddhairukthairvāvṛdhvāṃsaṃ śuddha āśīrvān mamattu || 
indra śuddho na ā ghahi śuddhaḥ śuddhābhirūtibhiḥ | 
śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ || 
indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe | 
śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi || 
Next: Hymn 96