Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 94
गौर्धयति मरुतां शरवस्युर्माता मघोनाम | 
युक्ता वह्नी रथानाम || 
यस्या देवा उपस्थे वरता विश्वे धारयन्ति | 
सूर्यामासाद्र्शे कम || 
तत सु नो विश्वे अर्य आ सदा गर्णन्ति कारवः | 
मरुतः सोमपीतये || 
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः | 
उत सवराजो अश्विना || 
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः | 
तरिषधस्थस्य जावतः || 
उतो नवस्य जोषमानिन्द्रः सुतस्य गोमतः | 
परातर्होतेव मत्सति || 
कदत्विषन्त सूरयस्तिर आप इव सरिधः | 
अर्षन्ति पूतदक्षसः || 
कद वो अद्य महानां देवानामवो वर्णे | 
तमना च दस्मवर्चसाम || 
आ ये विश्वा पार्थिवानि पप्रथन रोचना दिवः | 
मरुतःसोमपीतये || 
तयान नु पूतदक्षसो दिवो वो मरुतो हुवे | 
अस्य सोमस्य पीतये || 
तयान नु ये वि रोदसी तस्तभुर्मरुतो हुवे | 
अस्य सोमस्य पीतये || 
तयं नु मारुतं गणं गिरिष्ठां वर्षणं हुवे | 
अस्यसोमस्य पीतये || 
ghaurdhayati marutāṃ śravasyurmātā maghonām | 
yuktā vahnī rathānām || 
yasyā devā upasthe vratā viśve dhārayanti | 
sūryāmāsādṛśe kam || 
tat su no viśve arya ā sadā ghṛṇanti kāravaḥ | 
marutaḥ somapītaye || 
asti somo ayaṃ sutaḥ pibantyasya marutaḥ | 
uta svarājo aśvinā || 
pibanti mitro aryamā tanā pūtasya varuṇaḥ | 
triṣadhasthasya jāvataḥ || 
uto nvasya joṣamānindraḥ sutasya ghomataḥ | 
prātarhoteva matsati || 
kadatviṣanta sūrayastira āpa iva sridhaḥ | 
arṣanti pūtadakṣasaḥ || 
kad vo adya mahānāṃ devānāmavo vṛṇe | 
tmanā ca dasmavarcasām || 
ā ye viśvā pārthivāni paprathan rocanā divaḥ | 
marutaḥsomapītaye || 
tyān nu pūtadakṣaso divo vo maruto huve | 
asya somasya pītaye || 
tyān nu ye vi rodasī tastabhurmaruto huve | 
asya somasya pītaye || 
tyaṃ nu mārutaṃ ghaṇaṃ ghiriṣṭhāṃ vṛṣaṇaṃ huve | 
asyasomasya pītaye || 
Next: Hymn 95