Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 93
उद घेदभि शरुतामघं वर्षभं नर्यापसम | 
अस्तारमेषि सूर्य || 
नव यो नवतिं पुरो बिभेद बाह्वोजसा | 
अहिं च वर्त्रहावधीत || 
स न इन्द्रः शिवः सखाश्वावद गोमद यवमत | 
उरुधारेव दोहते || 
यदद्य कच्च वर्त्रहन्नुदगा अभि सूर्य | 
सर्वं तदिन्द्र ते वशे || 
यद वा परव्र्द्ध सत्पते न मरा इति मन्यसे | 
उतो तत सत्यमित तव || 
ये सोमासः परावति ये अर्वावति सुन्विरे | 
सर्वांस्तानिन्द्र गछसि || 
तमिन्द्रं वाजयामसि महे वर्त्राय हन्तवे | 
स वर्षा वर्षभो भुवत || 
इन्द्रः स दामने कर्त ओजिष्ठः स मदे हितः | 
दयुम्नीश्लोकी स सोम्यः || 
गिरा वज्रो न सम्भ्र्तः सबलो अनपच्युतः | 
ववक्ष रष्वोस्त्र्तः || 
दुर्गे चिन नः सुगं कर्धि गर्णान इन्द्र गिर्वणः | 
तवं च मघवन वशः || 
यस्य ते नू चिदादिशं न मिनन्ति सवराज्यम | 
न देवो नाध्रिगुर्जनः || 
अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः | 
उभे सुषिप्र रोदसी || 
तवमेतदधारयः कर्ष्णासु रोहिणीषु च | 
परुष्णीषु रुशत पयः || 
वि यदहेरध तविषो विश्वे देवासो अक्रमुः | 
विदन मर्गस्य तानमः || 
आ उ मे निवरो भुवद वर्त्रहादिष्ट पौंस्यम | 
अजातशत्रुरस्त्र्तः || 
शरुतं वो वर्त्रहन्तमं पर शर्धं चर्षणीनाम | 
आ शुषे राधसे महे || 
अया धिया च गव्यया पुरुणामन पुरुष्टुत | 
यत सोमे-सोमाभवः || 
बोधिन्मना इदस्तु नो वर्त्रहा भूर्यासुतिः | 
शर्णोतु शक्राशिषम || 
कया तवं न ऊत्याभि पर मन्दसे वर्षन | 
कया सतोत्र्भ्य आ भर || 
कस्य वर्षा सुते सचा नियुत्वान वर्षभो रणत | 
वर्त्रहा सोमपीतये || 
अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम | 
परयन्ताबोधि दाशुषे || 
पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये | 
अपां जग्मिर्निचुम्पुणः || 
इष्टा होत्रा अस्र्क्षतेन्द्रं वर्धासो अध्वरे | 
अछावभ्र्थमोजसा || 
इह तया सधमाद्या हरी हिरण्यकेश्या | 
वोळ्हामभि परयो हितम || 
तुभ्यं सोमाः सुता इमे सतीर्णं बर्हिर्विभावसो | 
सतोत्र्भ्य इन्द्रमा वह || 
आ ते दक्षं वि रोचना दधद रत्ना वि दाशुषे | 
सतोत्र्भ्य इन्द्रमर्चत || 
आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो | 
सतोत्र्भ्य इन्द्र मर्ळय || 
भद्रम-भद्रं न आ भरेषमूर्जं शतक्रतो | 
यदिन्द्र मर्ळयासि नः || 
स नो विश्वान्या भर सुवितानि शतक्रतो | 
यदिन्द्र मर्ळयासि नः || 
तवामिद वर्त्रहन्तम सुतावन्तो हवामहे | 
यदिन्द्र मर्ळयासिनः || 
उप नो हरिभिः सुतं याहि मदानां पते | 
उप नो हरिभिःसुतम || 
दविता यो वर्त्रहन्तमो विद इन्द्रः शतक्रतुः | 
उप नो हरिभिः सुतम || 
तवं हि वर्त्रहन्नेषां पाता सोमानामसि | 
उप नो हरिभिः सुतम || 
इन्द्र इषे ददातु न रभुक्षणं रभुं रयिम | 
वाजी ददातुवाजिनम || 
ud ghedabhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam | 
astārameṣi sūrya || 
nava yo navatiṃ puro bibheda bāhvojasā | 
ahiṃ ca vṛtrahāvadhīt || 
sa na indraḥ śivaḥ sakhāśvāvad ghomad yavamat | 
urudhāreva dohate || 
yadadya kacca vṛtrahannudaghā abhi sūrya | 
sarvaṃ tadindra te vaśe || 
yad vā pravṛddha satpate na marā iti manyase | 
uto tat satyamit tava || 
ye somāsaḥ parāvati ye arvāvati sunvire | 
sarvāṃstānindra ghachasi || 
tamindraṃ vājayāmasi mahe vṛtrāya hantave | 
sa vṛṣā vṛṣabho bhuvat || 
indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ | 
dyumnīślokī sa somyaḥ || 
ghirā vajro na sambhṛtaḥ sabalo anapacyutaḥ | 
vavakṣa ṛṣvoastṛtaḥ || 
durghe cin naḥ sughaṃ kṛdhi ghṛṇāna indra ghirvaṇaḥ | 
tvaṃ ca maghavan vaśaḥ || 
yasya te nū cidādiśaṃ na minanti svarājyam | 
na devo nādhrighurjanaḥ || 
adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ | 
ubhe suṣipra rodasī || 
tvametadadhārayaḥ kṛṣṇāsu rohiṇīṣu ca | 
paruṣṇīṣu ruśat payaḥ || 
vi yadaheradha tviṣo viśve devāso akramuḥ | 
vidan mṛghasya tānamaḥ || 
ā u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam | 
ajātaśatrurastṛtaḥ || 
śrutaṃ vo vṛtrahantamaṃ pra śardhaṃ carṣaṇīnām | 
ā śuṣe rādhase mahe || 
ayā dhiyā ca ghavyayā puruṇāman puruṣṭuta | 
yat some-somaābhavaḥ || 
bodhinmanā idastu no vṛtrahā bhūryāsutiḥ | 
śṛṇotu śakraāśiṣam || 
kayā tvaṃ na ūtyābhi pra mandase vṛṣan | 
kayā stotṛbhya ā bhara || 
kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat | 
vṛtrahā somapītaye || 
abhī ṣu ṇastvaṃ rayiṃ mandasānaḥ sahasriṇam | 
prayantābodhi dāśuṣe || 
patnīvantaḥ sutā ima uśanto yanti vītaye | 
apāṃ jaghmirnicumpuṇaḥ || 
iṣṭā hotrā asṛkṣatendraṃ vṛdhāso adhvare | 
achāvabhṛthamojasā || 
iha tyā sadhamādyā harī hiraṇyakeśyā | 
voḷhāmabhi prayo hitam || 
tubhyaṃ somāḥ sutā ime stīrṇaṃ barhirvibhāvaso | 
stotṛbhya indramā vaha || 
ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe | 
stotṛbhya indramarcata || 
ā te dadhāmīndriyamukthā viśvā śatakrato | 
stotṛbhya indra mṛḷaya || 
bhadram-bhadraṃ na ā bhareṣamūrjaṃ śatakrato | 
yadindra mṛḷayāsi naḥ || 
sa no viśvānyā bhara suvitāni śatakrato | 
yadindra mṛḷayāsi naḥ || 
tvāmid vṛtrahantama sutāvanto havāmahe | 
yadindra mṛḷayāsinaḥ || 
upa no haribhiḥ sutaṃ yāhi madānāṃ pate | 
upa no haribhiḥsutam || 
dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ | 
upa no haribhiḥ sutam || 
tvaṃ hi vṛtrahanneṣāṃ pātā somānāmasi | 
upa no haribhiḥ sutam || 
indra iṣe dadātu na ṛbhukṣaṇaṃ ṛbhuṃ rayim | 
vājī dadātuvājinam || 
Next: Hymn 94