Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 92
पान्तमा वो अन्धस इन्द्रमभि पर गायत | 
विश्वासाहंशतक्रतुं मंहिष्ठं चर्षणीनाम || 
पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम | 
इन्द्र इति बरवीतन || 
इन्द्र इन नो महानां दाता वाजानां नर्तुः | 
महानभिज्ञ्वा यमत || 
अपादु शिप्र्यन्धसः सुदक्षस्य परहोषिणः | 
इन्दोरिन्द्रोयवाशिरः || 
तं वभि परार्चतेन्द्रं सोमस्य पीतये | 
तदिद धयस्यवर्धनम || 
अस्य पीत्वा मदानां देवो देवस्यौजसा | 
विश्वाभि भुवना भुवत || 
तयमु वः सत्रासाहं विश्वासु गीर्ष्वायतम | 
आ चयावयस्यूतये || 
युध्मं सन्तमनर्वाणं सोमपामनपच्युतम | 
नरमवार्यक्रतुम || 
शिक्षा ण इन्द्र राय आ पुरु विद्वान रचीषम | 
अवा नः पार्ये धने || 
अतश्चिदिन्द्र ण उपा याहि शतवाजया | 
इषा सहस्रवाजया || 
अयाम धीवतो धियो.अर्वद्भिः शक्र गोदरे | 
जयेम पर्त्सु वज्रिवः || 
वयमु तवा शतक्रतो गावो न यवसेष्वा | 
उक्थेषु रणयामसि || 
विश्वा हि मर्त्यत्वनानुकामा शतक्रतो | 
अगन्म वज्रिन्नाशसः || 
तवे सु पुत्र शवसो.अव्र्त्रन कामकातयः | 
न तवामिन्द्रातिरिच्यते || 
स नो वर्षन सनिष्ठया सं घोरया दरवित्न्वा | 
धियाविड्ढि पुरन्ध्या || 
यस्ते नूनं शतक्रतविन्द्र दयुम्नितमो मदः | 
तेन नूनं मदे मदेः || 
यस्ते चित्रश्रवस्तमो य इन्द्र वर्त्रहन्तमः | 
य ओजोदातमोमदः || 
विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः | 
विश्वासुदस्म कर्ष्टिषु || 
इन्द्राय मद्वने सुतं परि षटोभन्तु नो गिरः | 
अर्कमर्चन्तु कारवः || 
यस्मिन विश्वा अधि शरियो रणन्ति सप्त संसदः | 
इन्द्रंसुते हवामहे || 
तरिकद्रुकेषु चेतनं देवासो यज्ञमत्नत | 
तमिद वर्धन्तुनो गिरः || 
आ तवा विशन्त्विन्दवः समुद्रमिव सिन्धवः | 
न तवामिन्द्राति रिच्यते || 
विव्यक्थ महिना वर्षन भक्षं सोमस्य जाग्र्वे | 
य इन्द्र जठरेषु ते || 
अरं त इन्द्र कुक्षये सोमो भवतु वर्त्रहन | 
अरं धामभ्यैन्दवः || 
अरमश्वाय गायति शरुतकक्षो अरं गवे | 
अरमिन्द्रस्य धाम्ने || 
अरं हि षम सुतेषु णः सोमेष्विन्द्र भूषसि | 
अरं तेशक्र दावने || 
पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः | 
अरं गमाम ते वयम || 
एवा हयसि वीरयुरेवा शूर उत सथिरः | 
एवा ते राध्यं मनः || 
एवा रातिस्तुवीमघ विश्वेभिर्धायि धात्र्भिः | 
अधा चिदिन्द्र मे सचा || 
मो षु बरह्मेव तन्द्रयुर्भुवो वाजानां पते | 
मत्स्वा सुतस्य गोमतः || 
मा न इन्द्र अभ्यादिशः सूरो अक्तुष्वा यमन | 
तवा युजा वनेम तत || 
तवयेदिन्द्र युजा वयं परति बरुवीमहि सप्र्धः | 
तवमस्माकं तव समसि || 
तवामिद धि तवायवो.अनुनोनुवतश्चरान | 
सखाय इन्द्र कारवः || 
pāntamā vo andhasa indramabhi pra ghāyata | 
viśvāsāhaṃśatakratuṃ maṃhiṣṭhaṃ carṣaṇīnām || 
puruhūtaṃ puruṣṭutaṃ ghāthānyaṃ sanaśrutam | 
indra iti bravītana || 
indra in no mahānāṃ dātā vājānāṃ nṛtuḥ | 
mahānabhijñvā yamat || 
apādu śipryandhasaḥ sudakṣasya prahoṣiṇaḥ | 
indorindroyavāśiraḥ || 
taṃ vabhi prārcatendraṃ somasya pītaye | 
tadid dhyasyavardhanam || 
asya pītvā madānāṃ devo devasyaujasā | 
viśvābhi bhuvanā bhuvat || 
tyamu vaḥ satrāsāhaṃ viśvāsu ghīrṣvāyatam | 
ā cyāvayasyūtaye || 
yudhmaṃ santamanarvāṇaṃ somapāmanapacyutam | 
naramavāryakratum || 
śikṣā ṇa indra rāya ā puru vidvān ṛcīṣama | 
avā naḥ pārye dhane || 
ataścidindra ṇa upā yāhi śatavājayā | 
iṣā sahasravājayā || 
ayāma dhīvato dhiyo.arvadbhiḥ śakra ghodare | 
jayema pṛtsu vajrivaḥ || 
vayamu tvā śatakrato ghāvo na yavaseṣvā | 
uktheṣu raṇayāmasi || 
viśvā hi martyatvanānukāmā śatakrato | 
aghanma vajrinnāśasaḥ || 
tve su putra śavaso.avṛtran kāmakātayaḥ | 
na tvāmindrātiricyate || 
sa no vṛṣan saniṣṭhayā saṃ ghorayā dravitnvā | 
dhiyāviḍḍhi purandhyā || 
yaste nūnaṃ śatakratavindra dyumnitamo madaḥ | 
tena nūnaṃ made madeḥ || 
yaste citraśravastamo ya indra vṛtrahantamaḥ | 
ya ojodātamomadaḥ || 
vidmā hi yaste adrivastvādattaḥ satya somapāḥ | 
viśvāsudasma kṛṣṭiṣu || 
indrāya madvane sutaṃ pari ṣṭobhantu no ghiraḥ | 
arkamarcantu kāravaḥ || 
yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ | 
indraṃsute havāmahe || 
trikadrukeṣu cetanaṃ devāso yajñamatnata | 
tamid vardhantuno ghiraḥ || 
ā tvā viśantvindavaḥ samudramiva sindhavaḥ | 
na tvāmindrāti ricyate || 
vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāghṛve | 
ya indra jaṭhareṣu te || 
araṃ ta indra kukṣaye somo bhavatu vṛtrahan | 
araṃ dhāmabhyaindavaḥ || 
aramaśvāya ghāyati śrutakakṣo araṃ ghave | 
aramindrasya dhāmne || 
araṃ hi ṣma suteṣu ṇaḥ someṣvindra bhūṣasi | 
araṃ teśakra dāvane || 
parākāttāccidadrivastvāṃ nakṣanta no ghiraḥ | 
araṃ ghamāma te vayam || 
evā hyasi vīrayurevā śūra uta sthiraḥ | 
evā te rādhyaṃ manaḥ || 
evā rātistuvīmagha viśvebhirdhāyi dhātṛbhiḥ | 
adhā cidindra me sacā || 
mo ṣu brahmeva tandrayurbhuvo vājānāṃ pate | 
matsvā sutasya ghomataḥ || 
mā na indra abhyādiśaḥ sūro aktuṣvā yaman | 
tvā yujā vanema tat || 
tvayedindra yujā vayaṃ prati bruvīmahi spṛdhaḥ | 
tvamasmākaṃ tava smasi || 
tvāmid dhi tvāyavo.anunonuvataścarān | 
sakhāya indra kāravaḥ || 
Next: Hymn 93