Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 91
कन्या वारवायती सोममपि सरुताविदत | 
अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै तवा शक्राय सुनवै तवा || 
असौ य एषि वीरको गर्हं-गर्हं विचाकशद | 
इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम || 
आ चन तवा चिकित्सामो.अधि चन तवा नेमसि | 
शनैरिव शनकैरिवेन्द्रायेन्दो परि सरव || 
कुविच्छकत कुवित करत कुविन नो वस्यसस करत | 
कुवित पतिद्विषो यतीरिन्द्रेण संगमामहै || 
इमानि तरीणि विष्टपा तानीन्द्र वि रोहय | 
शिरस्ततस्योर्वरामादिदं म उपोदरे || 
असौ च या न उर्वरादिमां तन्वं मम | 
अथो ततस्य यच्छिरः सर्वा ता रोमशा कर्धि || 
खे रथस्य खे.अनसः खे युगस्य शतक्रतो | 
अपालामिन्द्रत्रिष पूत्व्यक्र्णोः सूर्यत्वचम || 
kanyā vāravāyatī somamapi srutāvidat | 
astaṃ bharantyabravīdindrāya sunavai tvā śakrāya sunavai tvā || 
asau ya eṣi vīrako ghṛhaṃ-ghṛhaṃ vicākaśad | 
imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇamapūpavantamukthinam || 
ā cana tvā cikitsāmo.adhi cana tvā nemasi | 
śanairiva śanakairivendrāyendo pari srava || 
kuvicchakat kuvit karat kuvin no vasyasas karat | 
kuvit patidviṣo yatīrindreṇa saṃghamāmahai || 
imāni trīṇi viṣṭapā tānīndra vi rohaya | 
śirastatasyorvarāmādidaṃ ma upodare || 
asau ca yā na urvarādimāṃ tanvaṃ mama | 
atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi || 
khe rathasya khe.anasaḥ khe yughasya śatakrato | 
apālāmindratriṣ pūtvyakṛṇoḥ sūryatvacam || 
Next: Hymn 92