Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 90
आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु | 
उप बरह्माणि सवनानि वर्त्रहा परमज्या रचीषमः || 
तवं दाता परथमो राधसामस्यसि सत्य ईशानक्र्त | 
तुविद्युम्नस्य युज्या वर्णीमहे पुत्रस्य शवसो महः || 
बरह्मा त इन्द्र गिर्वणः करियन्ते अनतिद्भुता | 
इमा जुषस्वहर्यश्व योजनेन्द्र या ते अमन्महि || 
तवं हि सत्यो मघवन्ननानतो वर्त्रा भूरि नय्र्ञ्जसे | 
सत्वं शविष्ठ वज्रहस्त दाशुषे.अर्वाञ्चं रयिमा कर्धि || 
तवमिन्द्र यशा अस्य रजीषी शवसस पते | 
तवं वर्त्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीध्र्ता || 
तमु तवा नूनमसुर परचेतसं राधो भागमिवेमहे | 
महीव कर्त्तिः शरणा त इन्द्र पर ते सुम्ना नो अश्नवन || 
ā no viśvāsu havya indraḥ samatsu bhūṣatu | 
upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ || 
tvaṃ dātā prathamo rādhasāmasyasi satya īśānakṛt | 
tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ || 
brahmā ta indra ghirvaṇaḥ kriyante anatidbhutā | 
imā juṣasvaharyaśva yojanendra yā te amanmahi || 
tvaṃ hi satyo maghavannanānato vṛtrā bhūri nyṛñjase | 
satvaṃ śaviṣṭha vajrahasta dāśuṣe.arvāñcaṃ rayimā kṛdhi || 
tvamindra yaśā asy ṛjīṣī śavasas pate | 
tvaṃ vṛtrāṇi haṃsyapratīnyeka idanuttā carṣaṇīdhṛtā || 
tamu tvā nūnamasura pracetasaṃ rādho bhāghamivemahe | 
mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan || 
Next: Hymn 91