Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 81
आ तू न इन्द्र कषुमन्तं चित्रं गराभं सं गर्भाय | 
महाहस्ती दक्षिणेन || 
विद्मा हि तवा तुविकूर्मिं तुविदेष्णं तुवीमघम | 
तुविमात्रमवोभिः || 
नहि तवा शूर देवा न मर्तासो दित्सन्तम | 
भीमं न गां वारयन्ते || 
एतो नविन्द्रं सतवामेशानं वस्वः सवराजम | 
न राधसा मर्धिषन नः || 
पर सतोषदुप गासिषच्छ्रवत साम गीयमानम | 
अभि राधसा जुगुरत || 
आ नो भर दक्षिणेनाभि सव्येन पर मर्श | 
इन्द्र मा नो वसोर्निर्भाक || 
उप करमस्वा भर धर्षता धर्ष्णो जनानाम | 
अदाशूष्टरस्य वेदः || 
इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः | 
अस्माभिःसु तं सनुहि || 
सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः | 
वशैश्च मक्षू जरन्ते || 
ā tū na indra kṣumantaṃ citraṃ ghrābhaṃ saṃ ghṛbhāya | 
mahāhastī dakṣiṇena || 
vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham | 
tuvimātramavobhiḥ || 
nahi tvā śūra devā na martāso ditsantam | 
bhīmaṃ na ghāṃ vārayante || 
eto nvindraṃ stavāmeśānaṃ vasvaḥ svarājam | 
na rādhasā mardhiṣan naḥ || 
pra stoṣadupa ghāsiṣacchravat sāma ghīyamānam | 
abhi rādhasā jughurat || 
ā no bhara dakṣiṇenābhi savyena pra mṛśa | 
indra mā no vasornirbhāk || 
upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām | 
adāśūṣṭarasya vedaḥ || 
indra ya u nu te asti vājo viprebhiḥ sanitvaḥ | 
asmābhiḥsu taṃ sanuhi || 
sadyojuvaste vājā asmabhyaṃ viśvaścandrāḥ | 
vaśaiśca makṣū jarante || 
Next: Hymn 82