Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 80
नह्यन्यं बळाकरं मर्डितारं शतक्रतो | 
तवं न इन्द्र मर्ळय || 
यो नः शश्वत पुराविथाम्र्ध्रो वाजसातये | 
स तवं न इन्द्र मर्ळय || 
किमङग रध्रचोदनः सुन्वानस्यावितेदसि | 
कुवित सविन्द्रणः शकः || 
इन्द्र पर णो रथमव पश्चाच्चित सन्तमद्रिवः | 
पुरस्तादेनं मे कर्धि || 
हन्तो नु किमाससे परथमं नो रथं कर्धि | 
उपमं वाजयु शरवः || 
अवा नो वाजयुं रथं सुकरं ते किमित परि | 
अस्मान सुजिग्युषस कर्धि || 
इन्द्र दर्ह्यस्व पूरसि भद्रा त एति निष्क्र्तम | 
इयं धीरतवियावती || 
मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम | 
अपाव्र्क्ता अरत्नयः || 
तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि | 
आदित पतिर्न ओहसे || 
अवीव्र्धद वो अम्र्ता अमन्दीदेकद्यूर्देवा उत याश्च देवीः | 
तस्मा उ राधः कर्णुत परषस्तं परातर्मक्षू धियावसुर्जगम्यात || 
nahyanyaṃ baḷākaraṃ marḍitāraṃ śatakrato | 
tvaṃ na indra mṛḷaya || 
yo naḥ śaśvat purāvithāmṛdhro vājasātaye | 
sa tvaṃ na indra mṛḷaya || 
kimaṅgha radhracodanaḥ sunvānasyāvitedasi | 
kuvit svindraṇaḥ śakaḥ || 
indra pra ṇo rathamava paścāccit santamadrivaḥ | 
purastādenaṃ me kṛdhi || 
hanto nu kimāsase prathamaṃ no rathaṃ kṛdhi | 
upamaṃ vājayu śravaḥ || 
avā no vājayuṃ rathaṃ sukaraṃ te kimit pari | 
asmān sujighyuṣas kṛdhi || 
indra dṛhyasva pūrasi bhadrā ta eti niṣkṛtam | 
iyaṃ dhīrtviyāvatī || 
mā sīmavadya ā bhāghurvī kāṣṭhā hitaṃ dhanam | 
apāvṛktā aratnayaḥ || 
turīyaṃ nāma yajñiyaṃ yadā karastaduśmasi | 
ādit patirna ohase || 
avīvṛdhad vo amṛtā amandīdekadyūrdevā uta yāśca devīḥ | 
tasmā u rādhaḥ kṛṇuta praṣastaṃ prātarmakṣū dhiyāvasurjaghamyāt || 
Next: Hymn 81