Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 79
अयं कर्त्नुरग्र्भीतो विश्वजिदुद्भिदित सोमः | 
रषिर्विप्रः काव्येन || 
अभ्यूर्णोति यन नग्नं भिषक्ति विश्वं यत तुरम | 
परेमन्धः खयन निः शरोणो भूत || 
तवं सोम तनूक्र्द्भ्यो दवेषोभ्यो.अन्यक्र्तेभ्यः | 
उरु यन्तासिवरूथम || 
तवं चित्ती तव दक्षैर्दिव आ पर्थिव्या रजीषिन | 
यावीरघस्य चिद दवेषः || 
अर्थिनो यन्ति चेदर्थं गछानिद ददुषो रातिम | 
वव्र्ज्युस्त्र्ष्यतः कामम || 
विदद यत पूर्व्यं नष्टमुदीं रतायुमीरयत | 
परेमायुस्तारीदतीर्णम || 
सुशेवो नो मर्ळयाकुरद्र्प्तक्रतुरवातः | 
भवा नः सोम शं हर्दे || 
मा नः सोम सं वीविजो मा वि बीभिषथा राजन | 
मा नो हार्दि तविषा वधीः || 
अव यत सवे सधस्थे देवानां दुर्मतीरीक्षे | 
राजन्नप दविषः सेध मीढ्वो अप सरिधः सेध || 
ayaṃ kṛtnuraghṛbhīto viśvajidudbhidit somaḥ | 
ṛṣirvipraḥ kāvyena || 
abhyūrṇoti yan naghnaṃ bhiṣakti viśvaṃ yat turam | 
premandhaḥ khyan niḥ śroṇo bhūt || 
tvaṃ soma tanūkṛdbhyo dveṣobhyo.anyakṛtebhyaḥ | 
uru yantāsivarūtham || 
tvaṃ cittī tava dakṣairdiva ā pṛthivyā ṛjīṣin | 
yāvīraghasya cid dveṣaḥ || 
arthino yanti cedarthaṃ ghachānid daduṣo rātim | 
vavṛjyustṛṣyataḥ kāmam || 
vidad yat pūrvyaṃ naṣṭamudīṃ ṛtāyumīrayat | 
premāyustārīdatīrṇam || 
suśevo no mṛḷayākuradṛptakraturavātaḥ | 
bhavā naḥ soma śaṃ hṛde || 
mā naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan | 
mā no hārdi tviṣā vadhīḥ || 
ava yat sve sadhasthe devānāṃ durmatīrīkṣe | 
rājannapa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha || 
Next: Hymn 80