Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 78
पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर | 
शता च शूर गोनाम || 
आ नो भर वयञ्जनं गामश्वमभ्यञ्जनम | 
सचा मनाहिरण्यया || 
उत नः कर्णशोभना पुरूणि धर्ष्णवा भर | 
तवं हिश्र्ण्विषे वसो || 
नकीं वर्धीक इन्द्र ते न सुषा न सुदा उत | 
नान्यस्त्वच्छूर वाघतः || 
नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे | 
विश्वं शर्णोति पश्यति || 
स मन्युं मर्त्यानामदब्धो नि चिकीषते | 
पुरा निदश्चिकीषते || 
करत्व इत पूर्णमुदरं तुरस्यास्ति विधतः | 
वर्त्रघ्नःसोमपाव्नः || 
तवे वसूनि संगता विश्वा च सोम सौभगा | 
सुदात्वपरिह्व्र्ता || 
तवामिद यवयुर्मम कामो गव्युर्हिरण्ययुः | 
तवामश्वयुरेषते || 
तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे | 
दिनस्य वा मघवन सम्भ्र्तस्य वा पूर्धि यवस्य काशिना || 
puroḷāśaṃ no andhasa indra sahasramā bhara | 
śatā ca śūra ghonām || 
ā no bhara vyañjanaṃ ghāmaśvamabhyañjanam | 
sacā manāhiraṇyayā || 
uta naḥ karṇaśobhanā purūṇi dhṛṣṇavā bhara | 
tvaṃ hiśṛṇviṣe vaso || 
nakīṃ vṛdhīka indra te na suṣā na sudā uta | 
nānyastvacchūra vāghataḥ || 
nakīmindro nikartave na śakraḥ pariśaktave | 
viśvaṃ śṛṇoti paśyati || 
sa manyuṃ martyānāmadabdho ni cikīṣate | 
purā nidaścikīṣate || 
kratva it pūrṇamudaraṃ turasyāsti vidhataḥ | 
vṛtraghnaḥsomapāvnaḥ || 
tve vasūni saṃghatā viśvā ca soma saubhaghā | 
sudātvaparihvṛtā || 
tvāmid yavayurmama kāmo ghavyurhiraṇyayuḥ | 
tvāmaśvayureṣate || 
tavedindrāhamāśasā haste dātraṃ canā dade | 
dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā || 
Next: Hymn 79