Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 77
जज्ञानो नु शतक्रतुर्वि पर्छदिति मातरम | 
क उग्राः के ह शर्ण्विरे || 
आदीं शवस्यब्रवीदौर्णवाभमहीशुवम | 
ते पुत्र सन्तु निष्टुरः || 
समित तान वर्त्रहाखिदत खे अरानिव खेदया | 
परव्र्द्धोदस्युहाभवत || 
एकया परतिधापिबत साकं सरांसि तरिंशतम | 
इन्द्रः सोमस्य काणुका || 
अभि गन्धर्वमत्र्णदबुध्नेषु रजस्स्वा | 
इन्द्रो बरह्मभ्य इद वर्धे || 
निराविध्यद गिरिभ्य आ धारयत पक्वमोदनम | 
इन्द्रो बुन्दं सवाततम || 
शतब्रध्न इषुस्तव सहस्रपर्ण एक इत | 
यमिन्द्र चक्र्षे युजम || 
तेन सतोत्र्भ्य आ भर नर्भ्यो नारिभ्यो अत्तवे | 
सद्यो जातर्भुष्ठिर || 
एता चयौत्नानि ते कर्ता वर्षिष्ठानि परीणसा | 
हर्दा वीड्वधारयः || 
विश्वेत ता विष्णुराभरदुरुक्रमस्त्वेषितः | 
शतं महिषान कषीरपाकमोदनं वराहमिन्द्र एमुषम || 
तुविक्षं ते सुक्र्तं सूमयं धनुः साधुर्बुन्दो हिरण्ययः | 
उभा ते बाहू रण्या सुसंस्क्र्त रदूपे चिद रदूव्र्धा || 
jajñāno nu śatakraturvi pṛchaditi mātaram | 
ka ughrāḥ ke ha śṛṇvire || 
ādīṃ śavasyabravīdaurṇavābhamahīśuvam | 
te putra santu niṣṭuraḥ || 
samit tān vṛtrahākhidat khe arāniva khedayā | 
pravṛddhodasyuhābhavat || 
ekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam | 
indraḥ somasya kāṇukā || 
abhi ghandharvamatṛṇadabudhneṣu rajassvā | 
indro brahmabhya id vṛdhe || 
nirāvidhyad ghiribhya ā dhārayat pakvamodanam | 
indro bundaṃ svātatam || 
śatabradhna iṣustava sahasraparṇa eka it | 
yamindra cakṛṣe yujam || 
tena stotṛbhya ā bhara nṛbhyo nāribhyo attave | 
sadyo jātaṛbhuṣṭhira || 
etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā | 
hṛdā vīḍvadhārayaḥ || 
viśvet tā viṣṇurābharadurukramastveṣitaḥ | 
śataṃ mahiṣān kṣīrapākamodanaṃ varāhamindra emuṣam || 
tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhurbundo hiraṇyayaḥ | 
ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā || 
Next: Hymn 78