Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 76
इमं नु मायिनं हुव इन्द्रमीशानमोजसा | 
मरुत्वन्तंन वर्ञ्जसे || 
अयमिन्द्रो मरुत्सखा वि वर्त्रस्याभिनच्छिरः | 
वज्रेण शतपर्वणा || 
वाव्र्धानो मरुत्सखेन्द्रो वि वर्त्रमैरयत | 
सर्जन समुद्रियापः || 
अयं ह येन वा इदं सवर्मरुत्वता जितम | 
इन्द्रेण सोमपीतये || 
मरुत्वन्तं रजीषिणमोजस्वन्तं विरप्शिनम | 
इन्द्रं गीर्भिर्हवामहे || 
इन्द्रं परत्नेन मन्मना मरुत्वन्तं हवामहे | 
अस्य सोमस्य पीतये || 
मरुत्वानिन्द्र मीढ्वः पिबा सोमं शतक्रतो | 
अस्मिन यज्ञेपुरुष्टुत || 
तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः | 
हर्दा हूयन्त उक्थिनः || 
पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु | 
वज्रं शिशान ओजसा || 
उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः | 
सोममिन्द्रचमू सुतम || 
अनु तवा रोदसी उभे करक्षमाणमक्र्पेताम | 
इन्द्र यद दस्युहाभवः || 
वाचमष्टापदीमहं नवस्रक्तिं रतस्प्र्शम | 
इन्द्रात परि तन्वं ममे || 
imaṃ nu māyinaṃ huva indramīśānamojasā | 
marutvantaṃna vṛñjase || 
ayamindro marutsakhā vi vṛtrasyābhinacchiraḥ | 
vajreṇa śataparvaṇā || 
vāvṛdhāno marutsakhendro vi vṛtramairayat | 
sṛjan samudriyāapaḥ || 
ayaṃ ha yena vā idaṃ svarmarutvatā jitam | 
indreṇa somapītaye || 
marutvantaṃ ṛjīṣiṇamojasvantaṃ virapśinam | 
indraṃ ghīrbhirhavāmahe || 
indraṃ pratnena manmanā marutvantaṃ havāmahe | 
asya somasya pītaye || 
marutvānindra mīḍhvaḥ pibā somaṃ śatakrato | 
asmin yajñepuruṣṭuta || 
tubhyedindra marutvate sutāḥ somāso adrivaḥ | 
hṛdā hūyanta ukthinaḥ || 
pibedindra marutsakhā sutaṃ somaṃ diviṣṭiṣu | 
vajraṃ śiśāna ojasā || 
uttiṣṭhannojasā saha pītvī śipre avepayaḥ | 
somamindracamū sutam || 
anu tvā rodasī ubhe krakṣamāṇamakṛpetām | 
indra yad dasyuhābhavaḥ || 
vācamaṣṭāpadīmahaṃ navasraktiṃ ṛtaspṛśam | 
indrāt pari tanvaṃ mame || 
Next: Hymn 77