Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 75
युक्ष्वा हि देवहूतमानश्वानग्ने रथीरिव | 
नि होता पूर्व्यः सदः || 
उत नो देव देवानछा वोचो विदुष्टरः | 
शरद विश्वा वार्या कर्धि || 
तवं ह यद यविष्ठ्य सहसः सूनवाहुत | 
रतावा यज्ञियो भुवः || 
अयमग्निः सहस्रिणो वाजस्य शतिनस पतिः | 
मूर्धा कवी रयीणाम || 
तं नेमिं रभवो यथा नमस्व सहूतिभिः | 
नेदीयो यज्ञमङगिरः || 
तस्मै नूनमभिद्यवे वाचा विरूप नित्यया | 
वर्ष्णे चोदस्व सुष्टुतिम || 
कमु षविदस्य सेनयाग्नेरपाकचक्षसः | 
पणिं गोषु सतरामहे || 
मा नो देवानां विशः परस्नातीरिवोस्राः | 
कर्शं न हासुरघ्न्याः || 
मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः | 
ऊर्मिर्न नावमा वधीत || 
नमस्ते अग्न ओजसे गर्णन्ति देव कर्ष्टयः | 
अमैरमित्रमर्दय || 
कुवित सु नो गविष्टये.अग्ने संवेषिषो रयिम | 
उरुक्र्दुरु णस कर्धि || 
मा नो अस्मिन महाधने परा वर्ग भारभ्र्द यथा | 
संवर्गं सं रयिं जय || 
अन्यमस्मद भिया इयमग्ने सिषक्तु दुछुना | 
वर्धा नो अमवच्छवः || 
यस्याजुषन नमस्विनः शमीमदुर्मखस्य वा | 
तं घेदग्निर्व्र्धावति || 
परस्या अधि संवतो.अवरानभ्या तर | 
यत्राहमस्मि तानव || 
विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः | 
अधा ते सुम्नमीमहे || 
yukṣvā hi devahūtamānaśvānaghne rathīriva | 
ni hotā pūrvyaḥ sadaḥ || 
uta no deva devānachā voco viduṣṭaraḥ | 
śrad viśvā vāryā kṛdhi || 
tvaṃ ha yad yaviṣṭhya sahasaḥ sūnavāhuta | 
ṛtāvā yajñiyo bhuvaḥ || 
ayamaghniḥ sahasriṇo vājasya śatinas patiḥ | 
mūrdhā kavī rayīṇām || 
taṃ nemiṃ ṛbhavo yathā namasva sahūtibhiḥ | 
nedīyo yajñamaṅghiraḥ || 
tasmai nūnamabhidyave vācā virūpa nityayā | 
vṛṣṇe codasva suṣṭutim || 
kamu ṣvidasya senayāghnerapākacakṣasaḥ | 
paṇiṃ ghoṣu starāmahe || 
mā no devānāṃ viśaḥ prasnātīrivosrāḥ | 
kṛśaṃ na hāsuraghnyāḥ || 
mā naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ | 
ūrmirna nāvamā vadhīt || 
namaste aghna ojase ghṛṇanti deva kṛṣṭayaḥ | 
amairamitramardaya || 
kuvit su no ghaviṣṭaye.aghne saṃveṣiṣo rayim | 
urukṛduru ṇas kṛdhi || 
mā no asmin mahādhane parā vargh bhārabhṛd yathā | 
saṃvarghaṃ saṃ rayiṃ jaya || 
anyamasmad bhiyā iyamaghne siṣaktu duchunā | 
vardhā no amavacchavaḥ || 
yasyājuṣan namasvinaḥ śamīmadurmakhasya vā | 
taṃ ghedaghnirvṛdhāvati || 
parasyā adhi saṃvato.avarānabhyā tara | 
yatrāhamasmi tānava || 
vidmā hi te purā vayamaghne pituryathāvasaḥ | 
adhā te sumnamīmahe || 
Next: Hymn 76