Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 74
विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम | 
अग्निं वो दुर्यं वच सतुषे शूषस्य मन्मभिः || 
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम | 
परशंसन्ति परशस्तिभिः || 
पन्यांसं जातवेदसं यो देवतात्युद्यता | 
हव्यान्यैरयत दिवि || 
आगन्म वर्त्रहन्तमं जयेष्ठमग्निमानवम | 
यस्य शरुतर्वा बर्हन्नार्क्षो अनीक एधते || 
अम्र्तं जातवेदसं तिरस्तमांसि दर्शतम | 
घर्ताहवनमीड्यम || 
सबाधो यं जना इमे.अग्निं हव्येभिरीळते | 
जुह्वानासोयतस्रुचः || 
इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा | 
मन्द्र सुजात सुक्रतो.अमूर दस्मातिथे || 
सा ते अग्ने शन्तमा चनिष्ठा भवतु परिया | 
तया वर्धस्व सुष्टुतः || 
सा दयुम्नैर्द्युम्निनी बर्हदुपोप शरवसि शरवः | 
दधीत वर्त्रतूर्ये || 
अश्वमिद गां रथप्रां तवेषमिन्द्रं न सत्पतिम | 
यस्य शरवांसि तूर्वथ पन्यम-पन्यं च कर्ष्टयः || 
यं तवा गोपवनो गिरा चनिष्ठदग्ने अङगिरः | 
स पावकश्रुधी हवम || 
यं तवा जनास ईळते सबाधो वाजसातये | 
स बोधि वर्त्रतूर्ये || 
अहं हुवान आर्क्षे शरुतर्वणि मदच्युति | 
शर्धांसीव सतुकाविनां मर्क्षा शीर्षा चतुर्णाम || 
मां चत्वार आशवः शविष्ठस्य दरवित्नवः | 
सुरथासो अभि परयो वक्षन वयो न तुग्र्यम || 
सत्यमित तवा महेनदि परुष्ण्यव देदिशम | 
नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः || 
viśo-viśo vo atithiṃ vājayantaḥ purupriyam | 
aghniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ || 
yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim | 
praśaṃsanti praśastibhiḥ || 
panyāṃsaṃ jātavedasaṃ yo devatātyudyatā | 
havyānyairayat divi || 
āghanma vṛtrahantamaṃ jyeṣṭhamaghnimānavam | 
yasya śrutarvā bṛhannārkṣo anīka edhate || 
amṛtaṃ jātavedasaṃ tirastamāṃsi darśatam | 
ghṛtāhavanamīḍyam || 
sabādho yaṃ janā ime.aghniṃ havyebhirīḷate | 
juhvānāsoyatasrucaḥ || 
iyaṃ te navyasī matiraghne adhāyyasmadā | 
mandra sujāta sukrato.amūra dasmātithe || 
sā te aghne śantamā caniṣṭhā bhavatu priyā | 
tayā vardhasva suṣṭutaḥ || 
sā dyumnairdyumninī bṛhadupopa śravasi śravaḥ | 
dadhīta vṛtratūrye || 
aśvamid ghāṃ rathaprāṃ tveṣamindraṃ na satpatim | 
yasya śravāṃsi tūrvatha panyam-panyaṃ ca kṛṣṭayaḥ || 
yaṃ tvā ghopavano ghirā caniṣṭhadaghne aṅghiraḥ | 
sa pāvakaśrudhī havam || 
yaṃ tvā janāsa īḷate sabādho vājasātaye | 
sa bodhi vṛtratūrye || 
ahaṃ huvāna ārkṣe śrutarvaṇi madacyuti | 
śardhāṃsīva stukāvināṃ mṛkṣā śīrṣā caturṇām || 
māṃ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ | 
surathāso abhi prayo vakṣan vayo na tughryam || 
satyamit tvā mahenadi paruṣṇyava dediśam | 
nemāpo aśvadātaraḥ śaviṣṭhādasti martyaḥ || 
Next: Hymn 75