Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 82
आ पर दरव परावतो.अर्वावतश्च वर्त्रहन | 
मध्वः परतिप्रभर्मणि || 
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः | 
पिबा दध्र्ग यथोचिषे || 
इषा मन्दस्वादु ते.अरं वराय मन्यवे | 
भुवत त इन्द्र शं हर्दे || 
आ तवशत्रवा गहि नयुक्थानि च हूयसे | 
उपमे रोचने दिवः || 
तुभ्यायमद्रिभिः सुतो गोभिः शरीतो मदाय कम | 
पर सोम इन्द्र हूयते || 
इन्द्र शरुधि सु मे हवमस्मे सुतस्य गोमतः | 
वि पीतिन्त्र्प्तिमश्नुहि || 
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः | 
पिबेदस्य तवमीशिषे || 
यो अप्सु चन्द्रमा इव सोमश्चमूषु दद्र्शे | 
पिबेदस्य तवमीशिषे || 
यं ते शयेनः पदाभरत तिरो रजांस्यस्प्र्तम | 
पिबेदस्य तवमीशिषे || 
ā pra drava parāvato.arvāvataśca vṛtrahan | 
madhvaḥ pratiprabharmaṇi || 
tīvrāḥ somāsa ā ghahi sutāso mādayiṣṇavaḥ | 
pibā dadhṛgh yathociṣe || 
iṣā mandasvādu te.araṃ varāya manyave | 
bhuvat ta indra śaṃ hṛde || 
ā tvaśatravā ghahi nyukthāni ca hūyase | 
upame rocane divaḥ || 
tubhyāyamadribhiḥ suto ghobhiḥ śrīto madāya kam | 
pra soma indra hūyate || 
indra śrudhi su me havamasme sutasya ghomataḥ | 
vi pītintṛptimaśnuhi || 
ya indra camaseṣvā somaścamūṣu te sutaḥ | 
pibedasya tvamīśiṣe || 
yo apsu candramā iva somaścamūṣu dadṛśe | 
pibedasya tvamīśiṣe || 
yaṃ te śyenaḥ padābharat tiro rajāṃsyaspṛtam | 
pibedasya tvamīśiṣe || 
Next: Hymn 83