Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 71
तवं नो अग्ने महोभिः पाहि विश्वस्या अरातेः | 
उत दविषो मर्त्यस्य || 
नहि मन्युः पौरुषेय ईशे हि वः परियजात | 
तवम इद असि कषपावान || 
स नो विश्वेभिर देवेभिर ऊर्जो नपाद भद्रशोचे | 
रयिं देहि विश्ववारम || 
न तम अग्ने अरातयो मर्तं युवन्त रायः | 
यं तरायसे दाश्वांसम || 
यं तवं विप्र मेधसाताव अग्ने हिनोषि धनाय | 
स तवोती गोषु गन्ता || 
तवं रयिम पुरुवीरम अग्ने दाशुषे मर्ताय | 
पर णो नय वस्यो अछ || 
उरुष्या णो मा परा दा अघायते जातवेदः | 
दुराध्ये मर्ताय || 
अग्ने माकिष टे देवस्य रातिम अदेवो युयोत | 
तवम ईशिषे वसूनाम || 
स नो वस्व उप मास्य ऊर्जो नपान माहिनस्य | 
सखे वसो जरित्र्भ्यः || 
अछा नः शीरशोचिषं गिरो यन्तु दर्शतम | 
अछा यज्ञासो नमसा पुरूवसुम पुरुप्रशस्तम ऊतये || 
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम | 
दविता यो भूद अम्र्तो मर्त्येष्व आ होता मन्द्रतमो विशि || 
अग्निं वो देवयज्ययाग्निम परयत्य अध्वरे | 
अग्निं धीषु परथमम अग्निम अर्वत्य अग्निं कषैत्राय साधसे || 
अग्निर इषां सख्ये ददातु न ईशे यो वार्याणाम | 
अग्निं तोके तनये शश्वद ईमहे वसुं सन्तं तनूपाम || 
अग्निम ईळिष्वावसे गाथाभिः शीरशोचिषम | 
अग्निं राये पुरुमीळ्ह शरुतं नरो ऽगनिं सुदीतये छर्दिः || 
अग्निं दवेषो योतवै नो गर्णीमस्य अग्निं शं योश च दातवे | 
विश्वासु विक्ष्व अवितेव हव्यो भुवद वस्तुर रषूणाम ||   
tvaṃ no aghne mahobhiḥ pāhi viśvasyā arāteḥ | 
uta dviṣo martyasya || 
nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta | 
tvam id asi kṣapāvān || 
sa no viśvebhir devebhir ūrjo napād bhadraśoce | 
rayiṃ dehi viśvavāram || 
na tam aghne arātayo martaṃ yuvanta rāyaḥ | 
yaṃ trāyase dāśvāṃsam || 
yaṃ tvaṃ vipra medhasātāv aghne hinoṣi dhanāya | 
sa tavotī ghoṣu ghantā || 
tvaṃ rayim puruvīram aghne dāśuṣe martāya | 
pra ṇo naya vasyo acha || 
uruṣyā ṇo mā parā dā aghāyate jātavedaḥ | 
durādhye martāya || 
aghne mākiṣ ṭe devasya rātim adevo yuyota | 
tvam īśiṣe vasūnām || 
sa no vasva upa māsy ūrjo napān māhinasya | 
sakhe vaso jaritṛbhyaḥ || 
achā naḥ śīraśociṣaṃ ghiro yantu darśatam | 
achā yajñāso namasā purūvasum purupraśastam ūtaye || 
aghniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām | 
dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi || 
aghniṃ vo devayajyayāghnim prayaty adhvare | 
aghniṃ dhīṣu prathamam aghnim arvaty aghniṃ kṣaitrāya sādhase || 
aghnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām | 
aghniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām || 
aghnim īḷiṣvāvase ghāthābhiḥ śīraśociṣam | 
aghniṃ rāye purumīḷha śrutaṃ naro 'ghniṃ sudītaye chardiḥ || 
aghniṃ dveṣo yotavai no ghṛṇīmasy aghniṃ śaṃ yoś ca dātave | 
viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām ||   
Next: Hymn 72