Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 72
हविष कर्णुध्वमा गमदध्वर्युर्वनते पुनः | 
विद्वानस्यप्रशासनम || 
नि तिग्ममभ्यंशुं सीदद धोता मनावधि | 
जुषाणोस्य सख्यम || 
अन्तरिछन्ति तं जने रुद्रं परो मनीषया | 
गर्भ्णन्ति जिह्वया ससम || 
जाम्यतीतपे धनुर्वयोधा अरुहद वनम | 
दर्षदं जिह्वयावधीत || 
चरन वत्सो रुशन्निह निदातारं न विन्दते | 
वेति सतोतवाम्ब्यम || 
उतो नवस्य यन महदश्वावद योजनं बर्हद | 
दामा रथस्य दद्र्शे || 
दुहन्ति सप्तैकामुप दवा पञ्च सर्जतः | 
तीर्थे सिन्धोरधि सवरे || 
आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत | 
खेदया तरिव्र्ता दिवः || 
परि तरिधातुरध्वरं जूर्णिरेति नवीयसी | 
मध्वा होतारो अञ्जते || 
सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम | 
नीचीनबारमक्षितम || 
अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु | 
अवतस्य विसर्जने || 
गाव उपावतावतं मही यज्ञस्य रप्सुदा | 
उभा कर्णाहिरण्यया || 
आ सुते सिञ्चत शरियं रोदस्योरभिश्रियम | 
रसा दधीतव्र्षभम || 
ते जानत सवमोक्यं सं वत्सासो न मात्र्भिः | 
मिथो नसन्त जामिभिः || 
उप सरक्वेषु बप्सतः कर्ण्वते धरुणं दिवि | 
इन्द्रे अग्नानमः सवः || 
अधुक्षत पिप्युषीमिषमूर्जं सप्तपदीमरिः | 
सूर्यस्य सप्त रश्मिभिः || 
सोमस्य मित्रावरुणोदिता सूर आ ददे | 
तदातुरस्य भेषजम || 
उतो नवस्य यत पदं हर्यतस्य निधान्यम | 
परि दयां जिह्वयातनत || 
haviṣ kṛṇudhvamā ghamadadhvaryurvanate punaḥ | 
vidvānasyapraśāsanam || 
ni tighmamabhyaṃśuṃ sīdad dhotā manāvadhi | 
juṣāṇoasya sakhyam || 
antarichanti taṃ jane rudraṃ paro manīṣayā | 
ghṛbhṇanti jihvayā sasam || 
jāmyatītape dhanurvayodhā aruhad vanam | 
dṛṣadaṃ jihvayāvadhīt || 
caran vatso ruśanniha nidātāraṃ na vindate | 
veti stotavāmbyam || 
uto nvasya yan mahadaśvāvad yojanaṃ bṛhad | 
dāmā rathasya dadṛśe || 
duhanti saptaikāmupa dvā pañca sṛjataḥ | 
tīrthe sindhoradhi svare || 
ā daśabhirvivasvata indraḥ kośamacucyavīt | 
khedayā trivṛtā divaḥ || 
pari tridhāturadhvaraṃ jūrṇireti navīyasī | 
madhvā hotāro añjate || 
siñcanti namasāvatamuccācakraṃ parijmānam | 
nīcīnabāramakṣitam || 
abhyāramidadrayo niṣiktaṃ puṣkare madhu | 
avatasya visarjane || 
ghāva upāvatāvataṃ mahī yajñasya rapsudā | 
ubhā karṇāhiraṇyayā || 
ā sute siñcata śriyaṃ rodasyorabhiśriyam | 
rasā dadhītavṛṣabham || 
te jānata svamokyaṃ saṃ vatsāso na mātṛbhiḥ | 
mitho nasanta jāmibhiḥ || 
upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi | 
indre aghnānamaḥ svaḥ || 
adhukṣat pipyuṣīmiṣamūrjaṃ saptapadīmariḥ | 
sūryasya sapta raśmibhiḥ || 
somasya mitrāvaruṇoditā sūra ā dade | 
tadāturasya bheṣajam || 
uto nvasya yat padaṃ haryatasya nidhānyam | 
pari dyāṃ jihvayātanat || 
Next: Hymn 73