Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 70
यो राजा चर्षणीनां याता रथेभिर अध्रिगुः | 
विश्वासां तरुता पर्तनानां जयेष्ठो यो वर्त्रहा गर्णे || 
इन्द्रं तं शुम्भ पुरुहन्मन्न अवसे यस्य दविता विधर्तरि | 
हस्ताय वज्रः परति धायि दर्शतो महो दिवे न सूर्यः || 
नकिष टं कर्मणा नशद यश चकार सदाव्र्धम | 
इन्द्रं न यज्ञैर विश्वगूर्तम रभ्वसम अध्र्ष्टं धर्ष्ण्व्जसम || 
अषाळ्हम उग्रम पर्तनासु सासहिं यस्मिन महीर उरुज्रयः | 
सं धेनवो जायमाने अनोनवुर दयावः कषामो अनोनवुः || 
यद दयाव इन्द्र ते शतं शतम भूमीर उत सयुः | 
न तवा वज्रिन सहस्रं सूर्या अनु न जातम अष्ट रोदसी || 
आ पप्राथ महिना वर्ष्ण्या वर्षन विश्वा शविष्ठ शवसा | 
अस्मां अव मघवन गोमति वरजे वज्रिञ चित्राभिर ऊतिभिः || 
न सीम अदेव आपद इषं दीर्घायो मर्त्यः | 
एतग्वा चिद य एतशा युयोजते हरी इन्द्रो युयोजते || 
तं वो महो महाय्यम इन्द्रं दानाय सक्षणिम | 
यो गाधेषु य आरणेषु हव्यो वाजेष्व अस्ति हव्यः || 
उद ऊ षु णो वसो महे मर्शस्व शूर राधसे | 
उद ऊ षु मह्यै मघवन मघत्तय उद इन्द्र शरवसे महे || 
तवं न इन्द्र रतयुस तवानिदो नि तर्म्पसि | 
मध्ये वसिष्व तुविन्र्म्णोर्वोर नि दासं शिश्नथो हथैः || 
अन्यव्रतम अमानुषम अयज्वानम अदेवयुम | 
अव सवः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम पर्वतः || 
तवं न इन्द्रासां हस्ते शविष्ठ दावने | 
धानानां न सं गर्भायास्मयुर दविः सं गर्भायास्मयुः || 
सखायः करतुम इछत कथा राधाम शरस्य | 
उपस्तुतिम भोजः सूरिर यो अह्रयः || 
भूरिभिः समह रषिभिर बर्हिष्मद्भि सतविष्यसे | 
यद इत्थम एकम-एकम इच छर वत्सान पराददः || 
कर्णग्र्ह्या मघवा शौरदेव्यो वत्सं नस तरिभ्य आनयत | 
अजां सूरिर न धातवे || 
yo rājā carṣaṇīnāṃ yātā rathebhir adhrighuḥ | 
viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā ghṛṇe || 
indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari | 
hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ || 
nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham | 
indraṃ na yajñair viśvaghūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvjasam || 
aṣāḷham ughram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ | 
saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ || 
yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ | 
na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī || 
ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā | 
asmāṃ ava maghavan ghomati vraje vajriñ citrābhir ūtibhiḥ || 
na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ | 
etaghvā cid ya etaśā yuyojate harī indro yuyojate || 
taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim | 
yo ghādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ || 
ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase | 
ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe || 
tvaṃ na indra ṛtayus tvānido ni tṛmpasi | 
madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ || 
anyavratam amānuṣam ayajvānam adevayum | 
ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ || 
tvaṃ na indrāsāṃ haste śaviṣṭha dāvane | 
dhānānāṃ na saṃ ghṛbhāyāsmayur dviḥ saṃ ghṛbhāyāsmayuḥ || 
sakhāyaḥ kratum ichata kathā rādhāma śarasya | 
upastutim bhojaḥ sūrir yo ahrayaḥ || 
bhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase | 
yad ittham ekam-ekam ic chara vatsān parādadaḥ || 
karṇaghṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat | 
ajāṃ sūrir na dhātave || 
Next: Hymn 71