Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 69
पर-पर वस तरिष्टुभम इषम मन्दद्वीरायेन्दवे | 
धिया वो मेधसातये पुरंध्या विवासति || 
नदं व ओदतीनां नदं योयुवतीनाम | 
पतिं वो अघ्न्यानां धेनूनाम इषुध्यसि || 
ता अस्य सूददोहसः सोमं शरीणन्ति पर्श्नयः | 
जन्मन देवानां विशस तरिष्व आ रोचने दिवः || 
अभि पर गोपतिं गिरेन्द्रम अर्च यथा विदे | 
सूनुं सत्यस्य सत्पतिम || 
आ हरयः सस्र्ज्रिरे ऽरुषीर अधि बर्हिषि | 
यत्राभि संनवामहे || 
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु | 
यत सीम उपह्वरे विदत || 
उद यद बरध्नस्य विष्टपं गर्हम इन्द्रश च गन्वहि | 
मध्वः पीत्वा सचेवहि तरिः सप्त सख्युः पदे || 
अर्चत परार्चत परियमेधासो अर्चत | 
अर्चन्तु पुत्रका उत पुरं न धर्ष्ण्व अर्चत || 
अव सवराति गर्गरो गोधा परि सनिष्वणत | 
पिगा परि चनिष्कदद इन्द्राय बरह्मोद्यतम || 
आ यत पतन्त्य एन्यः सुदुघा अनपस्फुरः | 
अपस्फुरं गर्भायत सोमम इन्द्राय पातवे || 
अपाद इन्द्रो अपाद अग्निर विश्वे देवा अमत्सत | 
वरुण इद इह कषयत तम आपो अभ्य अनूषत वत्सं संशिश्वरीर इव || 
सुदेवो असि वरुण यस्य ते सप्त सिन्धवः | 
अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम इव || 
यो वयतींर अफाणयत सुयुक्तां उप दाशुषे | 
तक्वो नेता तद इद वपुर उपमा यो अमुच्यत || 
अतीद उ शक्र ओहत इन्द्रो विश्वा अति दविषः | 
भिनत कनीन ओदनम पच्यमानम परो गिरा || 
अर्भको न कुमारको ऽधि तिष्ठन नवं रथम | 
स पक्षन महिषम मर्गम पित्रे मात्रे विभुक्रतुम || 
आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम | 
अध दयुक्षं सचेवहि सहस्रपादम अरुषं सवस्तिगाम अनेहसम || 
तं घेम इत्था नमस्विन उप सवराजम आसते | 
अर्थं चिद अस्य सुधितं यद एतव आवर्तयन्ति दावने || 
अनु परत्नस्यौकसः परियमेधास एषाम | 
पूर्वाम अनु परयतिं वर्क्तबर्हिषो हितप्रयस आशत || 
pra-pra vas triṣṭubham iṣam mandadvīrāyendave | 
dhiyā vo medhasātaye puraṃdhyā vivāsati || 
nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām | 
patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi || 
tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ | 
janman devānāṃ viśas triṣv ā rocane divaḥ || 
abhi pra ghopatiṃ ghirendram arca yathā vide | 
sūnuṃ satyasya satpatim || 
ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi | 
yatrābhi saṃnavāmahe || 
indrāya ghāva āśiraṃ duduhre vajriṇe madhu | 
yat sīm upahvare vidat || 
ud yad bradhnasya viṣṭapaṃ ghṛham indraś ca ghanvahi | 
madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade || 
arcata prārcata priyamedhāso arcata | 
arcantu putrakā uta puraṃ na dhṛṣṇv arcata || 
ava svarāti ghargharo ghodhā pari saniṣvaṇat | 
pighā pari caniṣkadad indrāya brahmodyatam || 
ā yat patanty enyaḥ sudughā anapasphuraḥ | 
apasphuraṃ ghṛbhāyata somam indrāya pātave || 
apād indro apād aghnir viśve devā amatsata | 
varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva || 
sudevo asi varuṇa yasya te sapta sindhavaḥ | 
anukṣaranti kākudaṃ sūrmyaṃ suṣirām iva || 
yo vyatīṃr aphāṇayat suyuktāṃ upa dāśuṣe | 
takvo netā tad id vapur upamā yo amucyata || 
atīd u śakra ohata indro viśvā ati dviṣaḥ | 
bhinat kanīna odanam pacyamānam paro ghirā || 
arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham | 
sa pakṣan mahiṣam mṛgham pitre mātre vibhukratum || 
ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam | 
adha dyukṣaṃ sacevahi sahasrapādam aruṣaṃ svastighām anehasam || 
taṃ ghem itthā namasvina upa svarājam āsate | 
arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane || 
anu pratnasyaukasaḥ priyamedhāsa eṣām | 
pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata || 
Next: Hymn 70