Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 68
आ तवा रथं यथोतये सुम्नाय वर्तयामसि | 
तुविकूर्मिम रतीषहम इन्द्र शविष्ठ सत्पते || 
तुविशुष्म तुविक्रतो शचीवो विश्वया मते | 
आ पप्राथ महित्वना || 
यस्य ते महिना महः परि जमायन्तम ईयतुः | 
हस्ता वज्रं हिरण्ययम || 
विश्वानरस्य वस पतिम अनानतस्य शवसः | 
एवैश च चर्षणीनाम ऊती हुवे रथानाम || 
अभिष्टये सदाव्र्धं सवर्मीळ्हेषु यं नरः | 
नाना हवन्त ऊतये || 
परोमात्रम रचीषमम इन्द्रम उग्रं सुराधसम | 
ईशानं चिद वसूनाम || 
तं-तम इद राधसे मह इन्द्रं चोदामि पीतये | 
यः पूर्व्याम अनुष्टुतिम ईशे कर्ष्टीनां नर्तुः || 
न यस्य ते शवसान सख्यम आनंश मर्त्यः | 
नकिः शवांसि ते नशत || 
तवोतासस तवा युजाप्सु सूर्ये महद धनम | 
जयेम पर्त्सु वज्रिवः || 
तं तवा यज्ञेभिर ईमहे तं गीर्भिर गिर्वणस्तम | 
इन्द्र यथा चिद आविथ वाजेषु पुरुमाय्यम || 
यस्य ते सवादु सख्यं सवाद्वी परणीतिर अद्रिवः | 
यज्ञो वितन्तसाय्यः || 
उरु णस तन्वे तन उरु कषयाय नस कर्धि | 
उरु णो यन्धि जीवसे || 
उरुं नर्भ्य उरुं गव उरुं रथाय पन्थाम | 
देववीतिम मनामहे || 
उप मा षड दवा-दवा नरः सोमस्य हर्ष्या | 
तिष्ठन्ति सवादुरातयः || 
रज्राव इन्द्रोत आ ददे हरी रक्षस्य सूनवि | 
आश्वमेधस्य रोहिता || 
सुरथां आतिथिग्वे सवभीशूंर आर्क्षे | 
आश्वमेधे सुपेशसः || 
षळ अश्वां आतिथिग्व इन्द्रोते वधूमतः | 
सचा पूतक्रतौ सनम || 
ऐषु चेतद वर्षण्वत्य अन्तर रज्रेष्व अरुषी | 
सवभीशुः कशावती || 
न युष्मे वाजबन्धवो निनित्सुश चन मर्त्यः | 
अवद्यम अधि दीधरत || 
ā tvā rathaṃ yathotaye sumnāya vartayāmasi | 
tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate || 
tuviśuṣma tuvikrato śacīvo viśvayā mate | 
ā paprātha mahitvanā || 
yasya te mahinā mahaḥ pari jmāyantam īyatuḥ | 
hastā vajraṃ hiraṇyayam || 
viśvānarasya vas patim anānatasya śavasaḥ | 
evaiś ca carṣaṇīnām ūtī huve rathānām || 
abhiṣṭaye sadāvṛdhaṃ svarmīḷheṣu yaṃ naraḥ | 
nānā havanta ūtaye || 
paromātram ṛcīṣamam indram ughraṃ surādhasam | 
īśānaṃ cid vasūnām || 
taṃ-tam id rādhase maha indraṃ codāmi pītaye | 
yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ || 
na yasya te śavasāna sakhyam ānaṃśa martyaḥ | 
nakiḥ śavāṃsi te naśat || 
tvotāsas tvā yujāpsu sūrye mahad dhanam | 
jayema pṛtsu vajrivaḥ || 
taṃ tvā yajñebhir īmahe taṃ ghīrbhir ghirvaṇastama | 
indra yathā cid āvitha vājeṣu purumāyyam || 
yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ | 
yajño vitantasāyyaḥ || 
uru ṇas tanve tana uru kṣayāya nas kṛdhi | 
uru ṇo yandhi jīvase || 
uruṃ nṛbhya uruṃ ghava uruṃ rathāya panthām | 
devavītim manāmahe || 
upa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā | 
tiṣṭhanti svādurātayaḥ || 
ṛjrāv indrota ā dade harī ṛkṣasya sūnavi | 
āśvamedhasya rohitā || 
surathāṃ ātithighve svabhīśūṃr ārkṣe | 
āśvamedhe supeśasaḥ || 
ṣaḷ aśvāṃ ātithighva indrote vadhūmataḥ | 
sacā pūtakratau sanam || 
aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī | 
svabhīśuḥ kaśāvatī || 
na yuṣme vājabandhavo ninitsuś cana martyaḥ | 
avadyam adhi dīdharat || 
Next: Hymn 69