Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 67
तयान नु कषत्रियानव आदित्यान याचिषामहे | 
सुम्र्ळीकानभिष्टये || 
मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा | 
आदित्यासो यथा विदुः || 
तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे | 
आदित्यानामरंक्र्ते || 
महि वो महतामवो वरुण मित्रार्यमन | 
अवांस्या वर्णीमहे || 
जीवान नो अभि धेतनादित्यासः पुरा हथात | 
कद ध सथहवनश्रुतः || 
यद वः शरान्ताय सुन्वते वरूथमस्ति यच्छर्दिः | 
तेना नो अधि वोचत || 
अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः | 
आदित्या अद्भुतैनसः || 
मा नः सेतुः सिषेदयं महे वर्णक्तु नस परि | 
इन्द्र इद धि शरुतो वशी || 
मा नो मर्चा रिपूणां वर्जिनानामविष्यवः | 
देवा अभि पर मर्क्षत || 
उत तवामदिते मह्यहं देव्युप बरुवे | 
सुम्र्ळीकामभिष्टये || 
पर्षि दीने गभीर आनुग्रपुत्रे जिघांसतः | 
माकिस्तोकस्य नो रिषत || 
अनेहो न उरुव्रज उरूचि वि परसर्तवे | 
कर्धि तोकाय जीवसे || 
ये मूर्धानः कषितीनामदब्धासः सवयशसः | 
वरता रक्षन्ते अद्रुहः || 
ते न आस्नो वर्काणामादित्यासो मुमोचत | 
सतेनं बद्धमिवादिते || 
अपो षु ण इयं शरुरादित्या अप दुर्मतिः | 
अस्मदेत्वजघ्नुषी || 
शश्वद धि वः सुदानव आदित्या ऊतिभिर्वयम | 
पुरा नूनं बुभुज्महे || 
शश्वन्तं हि परचेतसः परतियन्तं चिदेनसः | 
देवाः कर्णुथ जीवसे || 
तत सु नो नव्यं सन्यस आदित्या यन मुमोचति | 
बन्धाद बद्धमिवादिते || 
नास्माकमस्ति तत तर आदित्यासो अतिष्कदे | 
यूयमस्मभ्यं मर्ळत || 
मा नो हेतिर्विवस्वत आदित्याः कर्त्रिमा शरुः | 
पुरा नुजरसो वधीत || 
वि षु दवेषो वयंहतिमादित्यासो वि संहितम | 
विष्वग वि वर्हता रपः ||  
tyān nu kṣatriyānava ādityān yāciṣāmahe | 
sumṛḷīkānabhiṣṭaye || 
mitro no atyaṃhatiṃ varuṇaḥ parṣadaryamā | 
ādityāso yathā viduḥ || 
teṣāṃ hi citramukthyaṃ varūthamasti dāśuṣe | 
ādityānāmaraṃkṛte || 
mahi vo mahatāmavo varuṇa mitrāryaman | 
avāṃsyā vṛṇīmahe || 
jīvān no abhi dhetanādityāsaḥ purā hathāt | 
kad dha sthahavanaśrutaḥ || 
yad vaḥ śrāntāya sunvate varūthamasti yacchardiḥ | 
tenā no adhi vocata || 
asti devā aṃhorurvasti ratnamanāghasaḥ | 
ādityā adbhutainasaḥ || 
mā naḥ setuḥ siṣedayaṃ mahe vṛṇaktu nas pari | 
indra id dhi śruto vaśī || 
mā no mṛcā ripūṇāṃ vṛjinānāmaviṣyavaḥ | 
devā abhi pra mṛkṣata || 
uta tvāmadite mahyahaṃ devyupa bruve | 
sumṛḷīkāmabhiṣṭaye || 
parṣi dīne ghabhīra ānughraputre jighāṃsataḥ | 
mākistokasya no riṣat || 
aneho na uruvraja urūci vi prasartave | 
kṛdhi tokāya jīvase || 
ye mūrdhānaḥ kṣitīnāmadabdhāsaḥ svayaśasaḥ | 
vratā rakṣante adruhaḥ || 
te na āsno vṛkāṇāmādityāso mumocata | 
stenaṃ baddhamivādite || 
apo ṣu ṇa iyaṃ śarurādityā apa durmatiḥ | 
asmadetvajaghnuṣī || 
śaśvad dhi vaḥ sudānava ādityā ūtibhirvayam | 
purā nūnaṃ bubhujmahe || 
śaśvantaṃ hi pracetasaḥ pratiyantaṃ cidenasaḥ | 
devāḥ kṛṇutha jīvase || 
tat su no navyaṃ sanyasa ādityā yan mumocati | 
bandhād baddhamivādite || 
nāsmākamasti tat tara ādityāso atiṣkade | 
yūyamasmabhyaṃ mṛḷata || 
mā no hetirvivasvata ādityāḥ kṛtrimā śaruḥ | 
purā nujaraso vadhīt || 
vi ṣu dveṣo vyaṃhatimādityāso vi saṃhitam | 
viṣvagh vi vṛhatā rapaḥ ||  
Next: Hymn 68