Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 66
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये | 
बर्हद गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम || 
न यं दुध्रा वरन्ते न सथिरा मुरो मदे सुषिप्रमन्धसः | 
य आद्र्त्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम || 
यः शक्रो मर्क्षो अश्व्यो यो वा कीजो हिरण्ययः | 
स ऊर्वस्य रेजयत्यपाव्र्तिमिन्द्रो गव्यस्य वर्त्रहा || 
निखातं चिद यः पुरुसम्भ्र्तं वसूदिद वपति दाशुषे | 
वज्री सुशिप्रो हर्यश्व इत करदिन्द्रः करत्वा यथा वशत || 
यद वावन्थ पुरुष्टुत पुरा चिच्छूर नर्णाम | 
वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः || 
सचा सोमेषु पुरुहूत वज्रिवो मदाय दयुक्ष सोमपाः | 
तवमिद धि बरह्मक्र्ते काम्यं वसु देष्ठः सुन्वते भुवः || 
वयमेनमिदा हयो.अपीपेमेह वज्रिणम | 
तस्मा उ अद्य समना सुतं भरा नूनं भूषत शरुते || 
वर्कश्चिदस्य वारण उरामथिरा वयुनेषु भूषति | 
सेमं नः सतोमं जुजुषाण आ गहीन्द्र पर चित्रया धिया || 
कदू नवस्याक्र्तमिन्द्रस्यास्ति पौंस्यम | 
केनो नु कं शरोमतेन न शुश्रुवे जनुषः परि वर्त्रहा || 
कदू महीरध्र्ष्टा अस्य तविषीः कदु वर्त्रघ्नो अस्त्र्तम | 
इन्द्रो विश्वान बेकनाटानहर्द्र्श उत करत्वा पणीन्रभि || 
वयं घा ते अपूर्व्येन्द्र बरह्माणि वर्त्रहन | 
पुरूतमासःपुरुहूत वज्रिवो भर्तिं न पर भरामसि || 
पूर्वीश्चिद धि तवे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः | 
तिरश्चिदर्यः सवना वसो गहि शविष्ठ शरुधि मे हवम || 
वयं घा ते तवे इद विन्द्र विप्र अपि षमसि | 
नहि तवदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता || 
तवं नो अस्या अमतेरुत कषुधो.अभिशस्तेरव सप्र्धि | 
तवं न उती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित || 
सोम इद वः सुतो अस्तु कलयो मा बिभीतन | 
अपेदेष धवस्मायति सवयं घैषो अपायति || 
tarobhirvo vidadvasumindraṃ sabādha ūtaye | 
bṛhad ghāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam || 
na yaṃ dudhrā varante na sthirā muro made suṣipramandhasaḥ | 
ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam || 
yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ | 
sa ūrvasya rejayatyapāvṛtimindro ghavyasya vṛtrahā || 
nikhātaṃ cid yaḥ purusambhṛtaṃ vasūdid vapati dāśuṣe | 
vajrī suśipro haryaśva it karadindraḥ kratvā yathā vaśat || 
yad vāvantha puruṣṭuta purā cicchūra nṛṇām | 
vayaṃ tatta indra saṃ bharāmasi yajñamukthaṃ turaṃ vacaḥ || 
sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ | 
tvamid dhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ || 
vayamenamidā hyo.apīpemeha vajriṇam | 
tasmā u adya samanā sutaṃ bharā nūnaṃ bhūṣata śrute || 
vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati | 
semaṃ naḥ stomaṃ jujuṣāṇa ā ghahīndra pra citrayā dhiyā || 
kadū nvasyākṛtamindrasyāsti pauṃsyam | 
keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā || 
kadū mahīradhṛṣṭā asya taviṣīḥ kadu vṛtraghno astṛtam | 
indro viśvān bekanāṭānahardṛśa uta kratvā paṇīnrabhi || 
vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan | 
purūtamāsaḥpuruhūta vajrivo bhṛtiṃ na pra bharāmasi || 
pūrvīścid dhi tve tuvikūrminnāśaso havanta indrotayaḥ | 
tiraścidaryaḥ savanā vaso ghahi śaviṣṭha śrudhi me havam || 
vayaṃ ghā te tve id vindra vipra api ṣmasi | 
nahi tvadanyaḥ puruhūta kaścana maghavannasti marḍitā || 
tvaṃ no asyā amateruta kṣudho.abhiśasterava spṛdhi | 
tvaṃ na utī tava citrayā dhiyā śikṣā śaciṣṭha ghātuvit || 
soma id vaḥ suto astu kalayo mā bibhītana | 
apedeṣa dhvasmāyati svayaṃ ghaiṣo apāyati || 
Next: Hymn 67