Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 65
यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः | 
आ याहि तूयमाशुभिः || 
यद वा परस्रवणे दिवो मादयासे सवर्णरे | 
यद वा समुद्रेन्धसः || 
आ तवा गीर्भिर्महामुरुं हुवे गामिव भोजसे | 
इन्द्र सोमस्य पीतये || 
आ त इन्द्र महिमानं हरयो देव ते महः | 
रथे वहन्तु बिभ्रतः || 
इन्द्र गर्णीष उ सतुषे महानुग्र ईशानक्र्त | 
एहि नः सुतं पिब || 
सुतावन्तस्त्वा वयं परयस्वन्तो हवामहे | 
इदं नो बर्हिरासदे || 
यच्चिद धि शश्वतामसीन्द्र साधारणस्त्वम | 
तं तवा वयं हवामहे || 
इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः | 
जुषाण इन्द्र तत पिब || 
विश्वानर्यो विपश्चितो.अति खयस्तूयमा गहि | 
अस्मे धेहिश्रवो बर्हत || 
दाता मे पर्षतीनां राजा हिरण्यवीनाम | 
मा देवा मघवा रिषत || 
सहस्रे पर्षतीनामधि शचन्द्रं बर्हत पर्थु | 
शुक्रं हिरण्यमा ददे || 
नपातो दुर्गहस्य मे सहस्रेण सुराधसः | 
शरवो देवेष्वक्रत || 
yadindra prāghapāghudaṃ nyagh vā hūyase nṛbhiḥ | 
ā yāhi tūyamāśubhiḥ || 
yad vā prasravaṇe divo mādayāse svarṇare | 
yad vā samudreandhasaḥ || 
ā tvā ghīrbhirmahāmuruṃ huve ghāmiva bhojase | 
indra somasya pītaye || 
ā ta indra mahimānaṃ harayo deva te mahaḥ | 
rathe vahantu bibhrataḥ || 
indra ghṛṇīṣa u stuṣe mahānughra īśānakṛt | 
ehi naḥ sutaṃ piba || 
sutāvantastvā vayaṃ prayasvanto havāmahe | 
idaṃ no barhirāsade || 
yaccid dhi śaśvatāmasīndra sādhāraṇastvam | 
taṃ tvā vayaṃ havāmahe || 
idaṃ te somyaṃ madhvadhukṣannadribhirnaraḥ | 
juṣāṇa indra tat piba || 
viśvānaryo vipaścito.ati khyastūyamā ghahi | 
asme dhehiśravo bṛhat || 
dātā me pṛṣatīnāṃ rājā hiraṇyavīnām | 
mā devā maghavā riṣat || 
sahasre pṛṣatīnāmadhi ścandraṃ bṛhat pṛthu | 
śukraṃ hiraṇyamā dade || 
napāto durghahasya me sahasreṇa surādhasaḥ | 
śravo deveṣvakrata || 
Next: Hymn 66