Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 64
उत तवा मन्दन्तु सतोमः कर्णुष्व राधो अद्रिवः | 
अव बरह्मद्विषो जहि || 
पदा पणीन्रराधसो नि बाधस्व महानसि | 
नहि तवा कश्चन परति || 
तवमीशिषे सुतानामिन्द्र तवमसुतानाम | 
तवं राजा जनानाम || 
एहि परेहि कषयो दिव्याघोषञ्चर्षणीनाम | 
ओभे पर्णासिरोदसी || 
तयं चित पर्वतं गिरिं शतवन्तं सहस्रिणम | 
वि सतोत्र्भ्यो रुरोजिथ || 
वयमु तवा दिवा सुते वयं नक्तं हवामहे | 
अस्माकं काममा पर्ण || 
कव सय वर्षभो युवा तुविग्रीवो अनानतः | 
बरह्मा कस्तं सपर्यति || 
कस्य सवित सवनं वर्षा जुजुष्वानव गछति | 
इन्द्रं कौ सविदा चके || 
कं ते दाना असक्षत वर्त्रहन कं सुवीर्या | 
उक्थे क उ सविदन्तमः || 
अयं ते मानुषे जने सोमः पूरुषु सूयते | 
तस्येहि पर दरवा पिब || 
अयं ते शर्यणावति सुषोमायामधि परियः | 
आर्जीकीयेमदिन्तमः || 
तमद्य राधसे महे चारुं मदाय घर्ष्वये | 
एहीमिन्द्रद्रवा पिब || 
ut tvā mandantu stomaḥ kṛṇuṣva rādho adrivaḥ | 
ava brahmadviṣo jahi || 
padā paṇīnrarādhaso ni bādhasva mahānasi | 
nahi tvā kaścana prati || 
tvamīśiṣe sutānāmindra tvamasutānām | 
tvaṃ rājā janānām || 
ehi prehi kṣayo divyāghoṣañcarṣaṇīnām | 
obhe pṛṇāsirodasī || 
tyaṃ cit parvataṃ ghiriṃ śatavantaṃ sahasriṇam | 
vi stotṛbhyo rurojitha || 
vayamu tvā divā sute vayaṃ naktaṃ havāmahe | 
asmākaṃ kāmamā pṛṇa || 
kva sya vṛṣabho yuvā tuvighrīvo anānataḥ | 
brahmā kastaṃ saparyati || 
kasya svit savanaṃ vṛṣā jujuṣvānava ghachati | 
indraṃ kau svidā cake || 
kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā | 
ukthe ka u svidantamaḥ || 
ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate | 
tasyehi pra dravā piba || 
ayaṃ te śaryaṇāvati suṣomāyāmadhi priyaḥ | 
ārjīkīyemadintamaḥ || 
tamadya rādhase mahe cāruṃ madāya ghṛṣvaye | 
ehīmindradravā piba || 
Next: Hymn 65