Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 63
स पूर्व्यो महानां वेनः करतुभिरानजे | 
यस्य दवारा मनुष पिता देवेषु धिय आनजे || 
दिवो मानं नोत सदन सोमप्र्ष्ठासो अद्रयः | 
उक्था बरह्मच शंस्या || 
स विद्वानङगिरोभ्य इन्द्रो गा अव्र्णोदप | 
सतुषे तदस्यपौंस्यम || 
स परत्नथा कविव्र्ध इन्द्रो वाकस्य वक्षणिः | 
शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे || 
आदू नु ते अनु करतुं सवाहा वरस्य यज्यवः | 
शवात्रमर्का अनूषतेन्द्र गोत्रस्य दावने || 
इन्द्रे विश्वानि वीर्या कर्तानि कर्त्वानि च | 
यमर्का अध्वरं विदुः || 
यत पाञ्चजन्यया विशेन्द्रे घोषा अस्र्क्षत | 
अस्त्र्णाद बर्हणा विपो.अर्यो मानस्य स कषयः || 
इयमु ते अनुष्टुतिश्चक्र्षे तानि पौंस्या | 
परावश्चक्रस्य वर्तनिम || 
अस्य वर्ष्णो वयोदन उरु करमिष्ट जीवसे | 
यवं न पश्वा ददे || 
तद दधाना अवस्यवो युष्माभिर्दक्षपितरः | 
सयाम मरुत्वतो वर्धे || 
बळ रत्वियाय धाम्न रक्वभिः शूर नोनुमः | 
जेषामेन्द्र तवया युजा || 
अस्मे रुद्रा मेहना पर्वतासो वर्त्रहत्ये भरहूतौ सजोषाः | 
यः शंसते सतुवते धायि पज्र इन्द्रज्येष्ठा अस्मानवन्तु देवाः || 
sa pūrvyo mahānāṃ venaḥ kratubhirānaje | 
yasya dvārā manuṣ pitā deveṣu dhiya ānaje || 
divo mānaṃ not sadan somapṛṣṭhāso adrayaḥ | 
ukthā brahmaca śaṃsyā || 
sa vidvānaṅghirobhya indro ghā avṛṇodapa | 
stuṣe tadasyapauṃsyam || 
sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ | 
śivo arkasya homanyasmatrā ghantvavase || 
ādū nu te anu kratuṃ svāhā varasya yajyavaḥ | 
śvātramarkā anūṣatendra ghotrasya dāvane || 
indre viśvāni vīryā kṛtāni kartvāni ca | 
yamarkā adhvaraṃ viduḥ || 
yat pāñcajanyayā viśendre ghoṣā asṛkṣata | 
astṛṇād barhaṇā vipo.aryo mānasya sa kṣayaḥ || 
iyamu te anuṣṭutiścakṛṣe tāni pauṃsyā | 
prāvaścakrasya vartanim || 
asya vṛṣṇo vyodana uru kramiṣṭa jīvase | 
yavaṃ na paśvaā dade || 
tad dadhānā avasyavo yuṣmābhirdakṣapitaraḥ | 
syāma marutvato vṛdhe || 
baḷ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ | 
jeṣāmendra tvayā yujā || 
asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ | 
yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmānavantu devāḥ || 
Next: Hymn 64