Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 62
परो अस्मा उपस्तुतिं भरता यज्जुजोषति | 
उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः || 
अयुजो असमो नर्भिरेकः कर्ष्टीरयास्यः | 
पूर्वीरति पर वाव्र्धे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः || 
अहितेन चिदर्वता जीरदानुः सिषासति | 
परवाच्यमिन्द्र तत तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः || 
आ याहि कर्णवाम त इन्द्र बरह्माणि वर्धना | 
येभिः शविष्ठ चाकनो भद्रमिह शरवस्यते भद्रा इन्द्रस्य रातयः || 
धर्षतश्चिद धर्षन मनः कर्णोषीन्द्र यत तवम | 
तीव्रैः सोमैः सपर्यतो नमोभिः परतिभूषतो भद्रा इन्द्रस्य रातयः || 
अव चष्ट रचीषमो.अवतानिव मानुषः | 
जुष्ट्वी दक्षस्य सोमिनः सखायं कर्णुते युजं भद्रा इन्द्रस्य रातयः || 
विश्वे त इन्द्र वीर्यं देवा अनु करतुं ददुः | 
भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः || 
गर्णे तदिन्द्र ते शव उपमं देवतातये | 
यद धंसि वर्त्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः || 
समनेव वपुष्यतः कर्णवन मानुषा युगा | 
विदे तदिन्द्रश्चेतनमध शरुतो भद्रा इन्द्रस्य रातयः || 
उज्जातमिन्द्र ते शव उत तवामुत तव करतुम | 
भूरिगो भूरि वाव्र्धुर्मघवन तव शर्मणि भद्रा इन्द्रस्य रातयः || 
अहं च तवं च वर्त्रहन सं युज्याव सनिभ्य आ | 
अरातीवा चिदद्रिवो.अनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः || 
सत्यमिद वा उ तं वयमिन्द्रं सतवाम नान्र्तम | 
महानसुन्वतो वधो भूरि जयोतींषि सुन्वतो भद्रा इन्द्रस्य रातयः || 
pro asmā upastutiṃ bharatā yajjujoṣati | 
ukthairindrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ || 
ayujo asamo nṛbhirekaḥ kṛṣṭīrayāsyaḥ | 
pūrvīrati pra vāvṛdhe viśvā jātānyojasā bhadrā indrasya rātayaḥ || 
ahitena cidarvatā jīradānuḥ siṣāsati | 
pravācyamindra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ || 
ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā | 
yebhiḥ śaviṣṭha cākano bhadramiha śravasyate bhadrā indrasya rātayaḥ || 
dhṛṣataścid dhṛṣan manaḥ kṛṇoṣīndra yat tvam | 
tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ || 
ava caṣṭa ṛcīṣamo.avatāniva mānuṣaḥ | 
juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujaṃ bhadrā indrasya rātayaḥ || 
viśve ta indra vīryaṃ devā anu kratuṃ daduḥ | 
bhuvo viśvasya ghopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ || 
ghṛṇe tadindra te śava upamaṃ devatātaye | 
yad dhaṃsi vṛtramojasā śacīpate bhadrā indrasya rātayaḥ || 
samaneva vapuṣyataḥ kṛṇavan mānuṣā yughā | 
vide tadindraścetanamadha śruto bhadrā indrasya rātayaḥ || 
ujjātamindra te śava ut tvāmut tava kratum | 
bhūrigho bhūri vāvṛdhurmaghavan tava śarmaṇi bhadrā indrasya rātayaḥ || 
ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā | 
arātīvā cidadrivo.anu nau śūra maṃsate bhadrā indrasya rātayaḥ || 
satyamid vā u taṃ vayamindraṃ stavāma nānṛtam | 
mahānasunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ || 
Next: Hymn 63