Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 61
उभयं शर्णवच्च न इन्द्रो अर्वागिदं वचः | 
सत्राच्यामघवा सोमपीतये धिया शविष्ठ आ गमत || 
तं हि सवराजं वर्षभं तमोजसे धिषणे निष्टतक्षतुः | 
उतोपमानां परथमो नि षीदसि सोमकामं हि ते मनः || 
आ वर्षस्व पुरूवसो सुतस्येन्द्रान्धसः | 
विद्मा हि तवा हरिवः पर्त्सु सासहिमध्र्ष्टं चिद दध्र्ष्वणिम || 
अप्रामिसत्य मघवन तथेदसदिन्द्र करत्वा यथा वशः | 
सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद यन्तो अद्रिवः || 
शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः | 
भगंन हि तवा यशसं वसुविदमनु शूर चरामसि || 
पौरो अश्वस्य पुरुक्र्द गवामस्युत्सो देव हिरण्ययः | 
नकिर्हि दानं परिमर्धिषत तवे यद-यद यामि तदा भर || 
तवं हयेहि चेरवे विदा भगं वसुत्तये | 
उद वाव्र्षस्व मघवन गविष्टय उदिन्द्राश्वमिष्टये || 
तवं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे | 
आ पुरन्दरं चक्र्म विप्रवचस इन्द्रं गायन्तो.अवसे || 
अविप्रो वा यदविधद विप्रो वेन्द्र ते वचः | 
स पर ममन्दत्त्वाया शतक्रतो पराचामन्यो अहंसन || 
उग्रबाहुर्म्रक्षक्र्त्वा पुरन्दरो यदि मे शर्णवद धवम | 
वसूयवो वसुपतिं शतक्रतुं सतोमैरिन्द्रं हवामहे || 
न पापासो मनामहे नारायासो न जळ्हवः | 
यदिन नविन्द्रं वर्षणं सचा सुते सखायं कर्णवामहै || 
उग्रं युयुज्म पर्तनासु सासहिं रणकातिमदाभ्यम | 
वेदा भर्मं चित सनिता रथीतमो वाजिनं यमिदू नशत || 
यत इन्द्र भयामहे ततो नो अभयं कर्धि | 
मघवञ्छग्धितव तन न ऊतिभिर्वि दविषो वि मर्धो जहि || 
तवं हि राधस्पते राधसो महः कषयस्यासि विधतः | 
तं तवा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे || 
इन्द्र सपळ उत वर्त्रहा परस्पा नो वरेण्यः | 
स नो रक्षिषच्चरमं स मध्यमं स पश्चात पातु नः पुरः || 
तवं नः पश्चादधरादुत्तरात पुर इन्द्र नि पाहि विश्वतः | 
आरे अस्मत कर्णुहि दैव्यं भयमारे हेतीरदेवीः || 
अद्याद्या शवः-शव इन्द्र तरास्व परे च नः | 
विश्वा च नोजरितॄन सत्पते अहा दिवा नक्तं च रक्षिषः || 
परभङगी शूरो मघवा तुवीमघः सम्मिष्लो विर्याय कम | 
उभा ते बाहू वर्षणा शतक्रतो नि या वज्रं मिमिक्षतुः || 
ubhayaṃ śṛṇavacca na indro arvāghidaṃ vacaḥ | 
satrācyāmaghavā somapītaye dhiyā śaviṣṭha ā ghamat || 
taṃ hi svarājaṃ vṛṣabhaṃ tamojase dhiṣaṇe niṣṭatakṣatuḥ | 
utopamānāṃ prathamo ni ṣīdasi somakāmaṃ hi te manaḥ || 
ā vṛṣasva purūvaso sutasyendrāndhasaḥ | 
vidmā hi tvā harivaḥ pṛtsu sāsahimadhṛṣṭaṃ cid dadhṛṣvaṇim || 
aprāmisatya maghavan tathedasadindra kratvā yathā vaśaḥ | 
sanema vājaṃ tava śiprinnavasā makṣū cid yanto adrivaḥ || 
śaghdhyū ṣu śacīpata indra viśvābhirūtibhiḥ | 
bhaghaṃna hi tvā yaśasaṃ vasuvidamanu śūra carāmasi || 
pauro aśvasya purukṛd ghavāmasyutso deva hiraṇyayaḥ | 
nakirhi dānaṃ parimardhiṣat tve yad-yad yāmi tadā bhara || 
tvaṃ hyehi cerave vidā bhaghaṃ vasuttaye | 
ud vāvṛṣasva maghavan ghaviṣṭaya udindrāśvamiṣṭaye || 
tvaṃ purū sahasrāṇi śatāni ca yūthā dānāya maṃhase | 
ā purandaraṃ cakṛma vipravacasa indraṃ ghāyanto.avase || 
avipro vā yadavidhad vipro vendra te vacaḥ | 
sa pra mamandattvāyā śatakrato prācāmanyo ahaṃsana || 
ughrabāhurmrakṣakṛtvā purandaro yadi me śṛṇavad dhavam | 
vasūyavo vasupatiṃ śatakratuṃ stomairindraṃ havāmahe || 
na pāpāso manāmahe nārāyāso na jaḷhavaḥ | 
yadin nvindraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai || 
ughraṃ yuyujma pṛtanāsu sāsahiṃ ṛṇakātimadābhyam | 
vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yamidū naśat || 
yata indra bhayāmahe tato no abhayaṃ kṛdhi | 
maghavañchaghdhitava tan na ūtibhirvi dviṣo vi mṛdho jahi || 
tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ | 
taṃ tvā vayaṃ maghavannindra ghirvaṇaḥ sutāvanto havāmahe || 
indra spaḷ uta vṛtrahā paraspā no vareṇyaḥ | 
sa no rakṣiṣaccaramaṃ sa madhyamaṃ sa paścāt pātu naḥ puraḥ || 
tvaṃ naḥ paścādadharāduttarāt pura indra ni pāhi viśvataḥ | 
āre asmat kṛṇuhi daivyaṃ bhayamāre hetīradevīḥ || 
adyādyā śvaḥ-śva indra trāsva pare ca naḥ | 
viśvā ca nojaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ || 
prabhaṅghī śūro maghavā tuvīmaghaḥ sammiṣlo viryāya kam | 
ubhā te bāhū vṛṣaṇā śatakrato ni yā vajraṃ mimikṣatuḥ || 
Next: Hymn 62