Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 60
अग्न आ याह्यग्निभिर्होतारं तवा वर्णीमहे | 
आ तवामनक्तु परयता हविष्मती यजिष्ठं बर्हिरासदे || 
अछा हि तवा सहसः सूनो अङगिरः सरुचश्चरन्त्यध्वरे | 
ऊर्जो नपातं घर्तकेशमीमहे.अग्निं यज्ञेषु पूर्व्यम || 
अग्ने कविर्वेधा असि होता पावक यक्ष्यः | 
मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मबिः || 
अद्रोघमा वहोशतो यविष्ठ्य देवानजस्र वीतये | 
अभि परयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः || 
तवमित सप्रथा अस्यग्ने तरातरतस कविः | 
तवां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः || 
शोचा शोचिष्ठ दीदिहि विशे मयो रास्व सतोत्रे महानसि | 
देवानां शर्मन मम सन्तु सूरयः शत्रूषाहः सवग्नयः || 
यथा चिद वर्द्धमतसमग्ने संजूर्वसि कषमि | 
एवा दहमित्रमहो यो अस्मध्रुग दुर्मन्मा कश्च वेनति || 
मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः | 
अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः || 
पाहि नो अग्न एकया पाह्युत दवितीयया | 
पाहि गीर्भिस्तिस्र्भिरूर्जां पते पाहि चतस्र्भिर्वसो || 
पाहि विश्वस्माद रक्षसो अराव्णः पर सम वाजेषु नो.अव | 
तवामिद धि नेदिष्ठं देवतातय आपिं नक्षामहे वर्धे || 
आ नो अग्ने वयोव्र्धं रयिं पावक शंस्यम | 
रास्वा च न उपमाते पुरुस्प्र्हं सुनीती सवयशस्तरम || 
येन वंसाम पर्तनासु शर्धतस्तरन्तो अर्य आदिशः | 
स तवं नो वर्ध परयसा शचीवसो जिन्वा धियो वसुविदः || 
शिशानो वर्षभो यथाग्निः शर्ङगे दविध्वत | 
तिग्मा अस्य ननवो न परतिध्र्षे सुजम्भः सहसो यहुः || 
नहि ते अग्ने वर्षभ परतिध्र्षे जम्भासो यद वितिष्टसे | 
सत्वं नो होतः सुहुतं हविष कर्धि वंस्वा नो वार्या पुरु || 
शेषे वनेषु मात्रोः सं तवा मर्तास इन्धते | 
अतन्द्रो हव्या वहसि हविष्क्र्त आदिद देवेषु राजसि || 
सप्त होतारस्तमिदीळते तवाग्ने सुत्यजमह्रयम | 
भिनत्स्यद्रिं तपसा वि शोचिषा पराग्ने तिष्ठ जनानति || 
अग्निम-अग्निं वो अध्रिगुं हुवेम वर्क्तबर्हिषः | 
अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम || 
केतेन शर्मन सचते सुषामण्यग्ने तुभ्यं चिकित्वना | 
इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये || 
अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः | 
अप्रोषिवान गर्हपतिर्महानसि दिवस पायुर्दुरोणयुः || 
मा नो रक्ष आ वेशीदाघ्र्णीवसो मा यातुर्यातुमावताम | 
परोगव्यूत्यनिरामप कषुधमग्ने सेध रक्षस्विनः || 
aghna ā yāhyaghnibhirhotāraṃ tvā vṛṇīmahe | 
ā tvāmanaktu prayatā haviṣmatī yajiṣṭhaṃ barhirāsade || 
achā hi tvā sahasaḥ sūno aṅghiraḥ srucaścarantyadhvare | 
ūrjo napātaṃ ghṛtakeśamīmahe.aghniṃ yajñeṣu pūrvyam || 
aghne kavirvedhā asi hotā pāvaka yakṣyaḥ | 
mandro yajiṣṭho adhvareṣvīḍyo viprebhiḥ śukra manmabiḥ || 
adroghamā vahośato yaviṣṭhya devānajasra vītaye | 
abhi prayāṃsi sudhitā vaso ghahi mandasva dhītibhirhitaḥ || 
tvamit saprathā asyaghne trātartas kaviḥ | 
tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ || 
śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahānasi | 
devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svaghnayaḥ || 
yathā cid vṛddhamatasamaghne saṃjūrvasi kṣami | 
evā dahamitramaho yo asmadhrugh durmanmā kaśca venati || 
mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ | 
asredhadbhistaraṇibhiryaviṣṭhya śivebhiḥ pāhi pāyubhiḥ || 
pāhi no aghna ekayā pāhyuta dvitīyayā | 
pāhi ghīrbhistisṛbhirūrjāṃ pate pāhi catasṛbhirvaso || 
pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no.ava | 
tvāmid dhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe || 
ā no aghne vayovṛdhaṃ rayiṃ pāvaka śaṃsyam | 
rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram || 
yena vaṃsāma pṛtanāsu śardhatastaranto arya ādiśaḥ | 
sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ || 
śiśāno vṛṣabho yathāghniḥ śṛṅghe davidhvat | 
tighmā asya nanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ || 
nahi te aghne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭase | 
satvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru || 
śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate | 
atandro havyā vahasi haviṣkṛta ādid deveṣu rājasi || 
sapta hotārastamidīḷate tvāghne sutyajamahrayam | 
bhinatsyadriṃ tapasā vi śociṣā prāghne tiṣṭha janānati || 
aghnim-aghniṃ vo adhrighuṃ huvema vṛktabarhiṣaḥ | 
aghniṃ hitaprayasaḥ śaśvatīṣvā hotāraṃ carṣaṇīnām || 
ketena śarman sacate suṣāmaṇyaghne tubhyaṃ cikitvanā | 
iṣaṇyayā naḥ pururūpamā bhara vājaṃ nediṣṭhamūtaye || 
aghne jaritarviśpatistepāno deva rakṣasaḥ | 
aproṣivān ghṛhapatirmahānasi divas pāyurduroṇayuḥ || 
mā no rakṣa ā veśīdāghṛṇīvaso mā yāturyātumāvatām | 
paroghavyūtyanirāmapa kṣudhamaghne sedha rakṣasvinaḥ || 
Next: Hymn 61