Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 59
इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा पर महे सुतेषु वाम | 
यज्ञे-यज्ञे ह सवना भुरण्यथो यत सुन्वते यजमानाय शिक्षथः || 
निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत | 
या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते || 
सत्यं तदिन्द्रावरुणा कर्शस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः | 
ताभिर्दाश्वांसमवतं शुभस पती यो वामदब्धो अभि पाति चित्तिभिः || 
घर्तप्रुषः सौम्या जीरदानवः सप्त सवसारः सदन रतस्य | 
या ह वामिन्द्रावरुणा घर्तश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम || 
अवोचाम महते सौभगाय सत्यं तवेषाभ्यां महिमानमिन्द्रियम | 
अस्मान सविन्द्रावरुणा घर्तश्चुतस्त्रिभिः साप्तेभिरवतं शुभस पती || 
इन्द्रावरुणा यद रषिभ्यो मनीषां वाचो मतिं शरुतमदत्तमग्रे | 
यानि सथानान्यस्र्जन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम || 
इन्द्रावरुणा सौमनसमद्र्प्तं रायस पोषं यजमानेषु धत्तम | 
परजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय पर तिरतं न आयुः || 
imāni vāṃ bhāghadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām | 
yajñe-yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ || 
niṣṣidhvarīroṣadhīrāpa āstāmindrāvaruṇā mahimānamāśata | 
yā sisratū rajasaḥ pāre adhvano yayoḥ śatrurnakirādeva ohate || 
satyaṃ tadindrāvaruṇā kṛśasya vāṃ madhva ūrmiṃ duhate sapta vāṇīḥ | 
tābhirdāśvāṃsamavataṃ śubhas patī yo vāmadabdho abhi pāti cittibhiḥ || 
ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya | 
yā ha vāmindrāvaruṇā ghṛtaścutastābhirdhattaṃ yajamānāya śikṣatam || 
avocāma mahate saubhaghāya satyaṃ tveṣābhyāṃ mahimānamindriyam | 
asmān svindrāvaruṇā ghṛtaścutastribhiḥ sāptebhiravataṃ śubhas patī || 
indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutamadattamaghre | 
yāni sthānānyasṛjanta dhīrā yajñaṃ tanvānāstapasābhyapaśyam || 
indrāvaruṇā saumanasamadṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam | 
prajāṃ puṣṭiṃ bhūtimasmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ || 
Next: Hymn 60