Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 58
यं रत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति | 
यो अनूचानो बराह्मणो युक्त आसीत का सवित तत्र यजमानस्य संवित || 
एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु परभूतः | 
एकैवोषाः सर्वमिदं वि भात्येकं वा इदंवि बभूव सर्वम || 
जयोतिष्मन्तं केतुमन्तं तरिचक्रं सुखं रथं सुषदं भूरिवारम | 
चित्रामघा यस्य योगे.अधिजज्ञे तं वां हुवेति रिक्तं पिबध्यै || 
yaṃ ṛtvijo bahudhā kalpayantaḥ sacetaso yajñamimaṃ vahanti | 
yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit || 
eka evāghnirbahudhā samiddha ekaḥ sūryo viśvamanu prabhūtaḥ | 
ekaivoṣāḥ sarvamidaṃ vi bhātyekaṃ vā idaṃvi babhūva sarvam || 
jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadaṃ bhūrivāram | 
citrāmaghā yasya yoghe.adhijajñe taṃ vāṃ huveati riktaṃ pibadhyai || 
Next: Hymn 59