Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 57
युवं देवा करतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा | 
आगछतं नासत्या शचीभिरिदं तर्तीयं सवनं पिबाथः || 
युवां देवास्त्रय एकादशासः सत्याः सत्यस्य दद्र्शे पुरस्तात | 
अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी || 
पनाय्यं तदश्विना कर्तं वां वर्षभो दिवो रजसः पर्थिव्याः | 
सहस्रं शंसा उत ये गविष्टौ सर्वानित तानुप याता पिबध्यै || 
अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम | 
पिबतं सोमं मधुमन्तमस्मे पर दाश्वांसमवतं शचीभिः || 
yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā | 
āghachataṃ nāsatyā śacībhiridaṃ tṛtīyaṃ savanaṃ pibāthaḥ || 
yuvāṃ devāstraya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt | 
asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somamaśvinā dīdyaghnī || 
panāyyaṃ tadaśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ | 
sahasraṃ śaṃsā uta ye ghaviṣṭau sarvānit tānupa yātā pibadhyai || 
ayaṃ vāṃ bhāgho nihito yajatremā ghiro nāsatyopa yātam | 
pibataṃ somaṃ madhumantamasme pra dāśvāṃsamavataṃ śacībhiḥ || 
Next: Hymn 58