Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 53
उपमं तवा मघोनां जयेष्ठं च वर्षभाणाम | 
पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे || 
य आयुं कुत्समतिथिग्वमर्दयो वाव्र्धानो दिवे-दिवे | 
तं तवा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे || 
आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः | 
ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः || 
विश्वा दवेषांसि जहि चाव चा कर्धि विश्वे सन्वन्त्वा वसु | 
शीष्टेषु चित ते मदिरासो अंशवो यत्रा सोमस्य तर्म्पसि || 
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः | 
आ शन्तम शन्तमाभिरभिष्टिभिरा सवापे सवापिभिः || 
आजितुरं सत्पतिं विश्वचर्षणिं कर्धि परजास्वाभगम | 
पर सू तिरा शचीभिर्ये त उक्थिनः करतुं पुनत आनुषक || 
यस्ते साधिष्ठो.अवसे ते सयाम भरेषु ते | 
वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे || 
अहं हि ते हरिवो बरह्म वाजयुराजिं यामि सदोतिभिः | 
तवामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम || 
upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām | 
pūrbhittamaṃ maghavannindra ghovidamīśānaṃ rāya īmahe || 
ya āyuṃ kutsamatithighvamardayo vāvṛdhāno dive-dive | 
taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe || 
ā no viśveṣāṃ rasaṃ madhvaḥ siñcantvadrayaḥ | 
ye parāvati sunvire janeṣvā ye arvāvatīndavaḥ || 
viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantvā vasu | 
śīṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi || 
indra nedīya edihi mitamedhābhirūtibhiḥ | 
ā śantama śantamābhirabhiṣṭibhirā svāpe svāpibhiḥ || 
ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsvābhagham | 
pra sū tirā śacībhirye ta ukthinaḥ kratuṃ punata ānuṣak || 
yaste sādhiṣṭho.avase te syāma bhareṣu te | 
vayaṃ hotrābhiruta devahūtibhiḥ sasavāṃso manāmahe || 
ahaṃ hi te harivo brahma vājayurājiṃ yāmi sadotibhiḥ | 
tvāmideva tamame samaśvayurghavyuraghre mathīnām || 
Next: Hymn 54