Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 54
एतत त इन्द्र वीर्यं गीर्भिर्ग्र्णन्ति कारवः | 
ते सतोभन्त ऊर्जमावन घर्तश्चुतं पौरासो नक्षन धीतिभिः || 
नक्षन्त इन्द्रमवसे सुक्र्त्यया येषां सुतेषु मन्दसे | 
यथा संवर्ते अमदो यथा कर्श एवास्मे इन्द्र मत्स्व || 
आ नो विश्वे सजोषसो देवासो गन्तनोप नः | 
वसवो रुद्रावसे न आ गमञ्छ्र्ण्वन्तु मरुतो हवम || 
पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः | 
आपो वातः पर्वतासो वनस्पतिः शर्णोतु पर्थिवी हवम || 
यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम | 
तेन नो बोधि सधमाद्यो वर्धे भगो दानाय वर्त्रहन || 
आजिपते नर्पते तवमिद धि नो वाज आ वक्षि सुक्रतो | 
वीतीहोत्राभिरुत देववीतिभिः ससवांसो वि शर्ण्विरे || 
सन्ति हयर्य आशिष इन्द्र आयुर्जनानाम | 
अस्मान नक्षस्वमघवन्नुपावसे धुक्षस्व पिप्युषीमिषम || 
वयं त इन्द्र सतोमेभिर्विधेम तवमस्माकं शतक्रतो | 
महि सथूरं शशयं राधो अह्रयं परस्कण्वाय नि तोशय || 
etat ta indra vīryaṃ ghīrbhirghṛṇanti kāravaḥ | 
te stobhanta ūrjamāvan ghṛtaścutaṃ paurāso nakṣan dhītibhiḥ || 
nakṣanta indramavase sukṛtyayā yeṣāṃ suteṣu mandase | 
yathā saṃvarte amado yathā kṛśa evāsme indra matsva || 
ā no viśve sajoṣaso devāso ghantanopa naḥ | 
vasavo rudrāavase na ā ghamañchṛṇvantu maruto havam || 
pūṣā viṣṇurhavanaṃ me sarasvatyavantu sapta sindhavaḥ | 
āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam || 
yadindra rādho asti te māghonaṃ maghavattama | 
tena no bodhi sadhamādyo vṛdhe bhagho dānāya vṛtrahan || 
ājipate nṛpate tvamid dhi no vāja ā vakṣi sukrato | 
vītīhotrābhiruta devavītibhiḥ sasavāṃso vi śṛṇvire || 
santi hyarya āśiṣa indra āyurjanānām | 
asmān nakṣasvamaghavannupāvase dhukṣasva pipyuṣīmiṣam || 
vayaṃ ta indra stomebhirvidhema tvamasmākaṃ śatakrato | 
mahi sthūraṃ śaśayaṃ rādho ahrayaṃ praskaṇvāya ni tośaya || 
Next: Hymn 55