Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 52
यथा मनौ विवस्वति सोमं शक्रापिबः सुतम | 
यथा तरिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा || 
पर्षध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः | 
यथा सोमं दशशिप्रे दशोण्ये सयूमरश्माव रजूनसि || 
य उक्था केवला दधे यः सोमं धर्षितापिबत | 
यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः || 
यस्य तवमिन्द्र सतोमेषु चाकनो वाजे वाजिञ्छतक्रतो | 
तं तवा वयं सुदुघामिव गोदुहो जुहूमसि शरवस्यवः || 
यो नो दाता स नः पिता महानुग्र ईशानक्र्त | 
अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य पर दातु नः || 
यस्मै तवं वसो दानाय मंहसे स रायस पोषमिन्वति | 
वसूयवो वसुपतिं शतक्रतुं सतोमैरिन्द्रं हवामहे || 
कदा चन पर युछस्युभे नि पासि जन्मनी | 
तुरीयादित्य हवनं त इन्द्रियमा तस्थावम्र्तं दिवि || 
यस्मै तवं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे | 
अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छ्र्णुधी हवम || 
अस्तावि मन्म पूर्व्यं बरह्मेन्द्राय वोचत | 
पूर्वीरतस्य बर्हतीरनूषत सतोतुर्मेधा अस्र्क्षत || 
समिन्द्रो रायो बर्हतीरधूनुत सं कषोणी समु सूर्यम | 
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः || 
yathā manau vivasvati somaṃ śakrāpibaḥ sutam | 
yathā trite chanda indra jujoṣasyāyau mādayase sacā || 
pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ | 
yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi || 
ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat | 
yasmai viṣṇustrīṇi padā vicakrama upa mitrasya dharmabhiḥ || 
yasya tvamindra stomeṣu cākano vāje vājiñchatakrato | 
taṃ tvā vayaṃ sudughāmiva ghoduho juhūmasi śravasyavaḥ || 
yo no dātā sa naḥ pitā mahānughra īśānakṛt | 
ayāmannughro maghavā purūvasurghoraśvasya pra dātu naḥ || 
yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣaminvati | 
vasūyavo vasupatiṃ śatakratuṃ stomairindraṃ havāmahe || 
kadā cana pra yuchasyubhe ni pāsi janmanī | 
turīyāditya havanaṃ ta indriyamā tasthāvamṛtaṃ divi || 
yasmai tvaṃ maghavannindra ghirvaṇaḥ śikṣo śikṣasi dāśuṣe | 
asmākaṃ ghira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam || 
astāvi manma pūrvyaṃ brahmendrāya vocata | 
pūrvīrtasya bṛhatīranūṣata stoturmedhā asṛkṣata || 
samindro rāyo bṛhatīradhūnuta saṃ kṣoṇī samu sūryam | 
saṃ śukrāsaḥ śucayaḥ saṃ ghavāśiraḥ somā indramamandiṣuḥ || 
Next: Hymn 53