Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 51
यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम | 
नीपातिथौ मघवन मेध्यातिथौ पुष्टिगौ शरुष्टिगौ सचा || 
पार्षद्वाणः परस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम | 
सहस्राण्यसिषासद गवां रषिस्त्वोतो दस्यवे वर्कः || 
य उक्थेभिर्न विन्धते चिकिद य रषिचोदनः | 
इन्द्रं तमछा वद नव्यस्या मत्यरिष्यन्तं न भोजसे || 
यस्मा अर्कं सप्तशीर्षाणमान्र्चुस्त्रिधातुमुत्तमे पदे | 
स तविमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम || 
यो नो दाता वसूनामिन्द्रं तं हूमहे वयम | 
विद्मा हयस्य सुमतिं नवीयसीं गमेम गोमति वरजे || 
यस्मै तवं वसो दानाय शिक्षसि स रायस पोषमश्नुते | 
तं तवा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे || 
कदा चन सतरीरसि नेन्द्र सश्चसि दाशुषे | 
उपोपेन नु मघवन भूय इन नु ते दानं देवस्य पर्च्यते || 
पर यो ननक्षे अभ्योजसा करिविं वधैः शुष्णं निघोषयन | 
यदेदस्तम्भीत परथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः || 
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः | 
तिरश्चिदर्ये रुशमे परीरवि तुभ्येत सो अज्यते रयिः || 
तुरण्यवो मधुमन्तं घर्तश्चुतं विप्रासो अर्कमान्र्चुः | 
अस्मे रयिः पप्रथे वर्ष्ण्यं शवो.अस्मे सुवानास इन्दवः || 
yathā manau sāṃvaraṇau somamindrāpibaḥ sutam | 
nīpātithau maghavan medhyātithau puṣṭighau śruṣṭighau sacā || 
pārṣadvāṇaḥ praskaṇvaṃ samasādayacchayānaṃ jivrimuddhitam | 
sahasrāṇyasiṣāsad ghavāṃ ṛṣistvoto dasyave vṛkaḥ || 
ya ukthebhirna vindhate cikid ya ṛṣicodanaḥ | 
indraṃ tamachā vada navyasyā matyariṣyantaṃ na bhojase || 
yasmā arkaṃ saptaśīrṣāṇamānṛcustridhātumuttame pade | 
sa tvimā viśvā bhuvanāni cikradadādijjaniṣṭa pauṃsyam || 
yo no dātā vasūnāmindraṃ taṃ hūmahe vayam | 
vidmā hyasya sumatiṃ navīyasīṃ ghamema ghomati vraje || 
yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣamaśnute | 
taṃ tvā vayaṃ maghavannindra ghirvaṇaḥ sutāvanto havāmahe || 
kadā cana starīrasi nendra saścasi dāśuṣe | 
upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate || 
pra yo nanakṣe abhyojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan | 
yadedastambhīt prathayannamūṃ divamādijjaniṣṭa pārthivaḥ || 
yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ | 
tiraścidarye ruśame parīravi tubhyet so ajyate rayiḥ || 
turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkamānṛcuḥ | 
asme rayiḥ paprathe vṛṣṇyaṃ śavo.asme suvānāsa indavaḥ || 
Next: Hymn 52