Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 50
पर सु शरुतं सुराधसमर्चा शक्रमभिष्टये | 
यः सुन्वते सतुवते काम्यं वसु सहस्रेणेव मंहते || 
शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः | 
गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः || 
यदीं सुतास इन्दवो.अभि परियममन्दिषुः | 
आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे || 
अनेहसं वो हवमानमूतये मध्वः कषरन्ति धीतयः | 
आ तवा वसो हवमानास इन्दव उप सतोत्रेषु दधिरे || 
आ नः सोमे सवध्वर इयानो अत्यो न तोशते | 
यं ते सवदावन सवदन्ति गूर्तयः पौरे छन्दयसे हवम || 
पर वीरमुग्रं विविचिं धनस्प्र्तं विभूतिं राधसो महः | 
उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे || 
यद ध नूनं परावति यद वा पर्थिव्यां दिवि | 
युजान इन्द्र हरिभिर्महेमत रष्व रष्वेभिरा गहि || 
रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति | 
येभिर्नि दस्युं मनुषो निघोषयो येभिः सवः परीयसे || 
एतावतस्ते वसो विद्याम शूर नव्यसः | 
यथा पराव एतशं कर्त्व्ये धने यथा वशं दशव्रजे || 
यथा कण्वे मघवन मेधे अध्वरे दीर्घनीथे दमूनसि | 
यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम || 
pra su śrutaṃ surādhasamarcā śakramabhiṣṭaye | 
yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate || 
śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ | 
ghirirna bhujmā maghavatsu pinvate yadīṃ sutā amandiṣuḥ || 
yadīṃ sutāsa indavo.abhi priyamamandiṣuḥ | 
āpo na dhāyi savanaṃ ma ā vaso dughā ivopa dāśuṣe || 
anehasaṃ vo havamānamūtaye madhvaḥ kṣaranti dhītayaḥ | 
ā tvā vaso havamānāsa indava upa stotreṣu dadhire || 
ā naḥ some svadhvara iyāno atyo na tośate | 
yaṃ te svadāvan svadanti ghūrtayaḥ paure chandayase havam || 
pra vīramughraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ | 
udrīva vajrinnavato vasutvanā sadā pīpetha dāśuṣe || 
yad dha nūnaṃ parāvati yad vā pṛthivyāṃ divi | 
yujāna indra haribhirmahemata ṛṣva ṛṣvebhirā ghahi || 
rathirāso harayo ye te asridha ojo vātasya piprati | 
yebhirni dasyuṃ manuṣo nighoṣayo yebhiḥ svaḥ parīyase || 
etāvataste vaso vidyāma śūra navyasaḥ | 
yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje || 
yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi | 
yathā ghośarye asiṣāso adrivo mayi ghotraṃ hariśriyam || 
Next: Hymn 51