Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 47
महि वो महतामवो वरुण मित्र दाशुषे | 
यमादित्या अभि दरुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुूतयो व ऊतयः || 
विदा देवा अघानामादित्यासो अपाक्र्तिम | 
पक्षा वयो यथोपरि वयस्मे शर्म यछतानेहसो व ऊतयः सुूतयो व ऊतयः || 
वयस्मे अधि शर्म तत पक्षा वयो न यन्तन | 
विश्वानि विश्ववेदसो वरूथ्या मनामहे.अनेहसो व ऊतयः सुूतयो व ऊतयः || 
यस्मा अरासत कषयं जीवातुं च परचेतसः | 
मनोर्विश्वस्य घेदिम आदित्या राय ईशते.अनेहसो व ऊतयः सुूतयो व ऊतयः || 
परि णो वर्णजन्नघा दुर्गाणि रथ्यो यथा | 
सयामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुूतयो व ऊतयः || 
परिह्व्र्तेदना जनो युष्मादत्तस्य वायति | 
देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुूतयो व ऊतयः || 
न तं तिग्मं चन तयजो न दरासदभि तं गुरु | 
यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुूतयो व ऊतयः || 
युष्मे देवा अपि षमसि युध्यन्त इव वर्मसु | 
यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुूतयो व ऊतयः || 
अदितिर्न उरुष्यत्वदितिः शर्म यछतु | 
माता मित्रस्य रेवतो.अर्यम्णो वरुणस्य चानेहसो व ऊतयः सुूतयो व ऊतयः || 
यद देवाः शर्म शरणं यद भद्रं यदनातुरम | 
तरिधातु यद वरूथ्यं तदस्मासु वि यन्तनानेहसो व उतयःसुूतयो व ऊतयः || 
आदित्या अव हि खयताधि कूलादिव सपशः | 
सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुूतयो व ऊतयः || 
नेह भद्रं रक्षस्विने नावयै नोपया उत | 
गवे च भद्रं धेनवे वीराय च शरवस्यते.अनेहसो न ऊतयः सुूतयो व ऊतयः || 
यदाविर्यदपीच्यं देवासो अस्ति दुष्क्र्तम | 
तरिते तद विश्वमाप्त्य आरे अस्मद दधातनानेहसो व ऊतयः सुूतयोव ऊतयः || 
यच्च गोषु दुष्वप्न्यं यच्चास्मे दुहितर्दिवः | 
तरिताय तद विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुूतयो व ऊतयः || 
निष्कं वा घा कर्णवते सरजं वा दुहितर्दिवः | 
तरिते दुष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुूतयो व ऊतयः || 
तदन्नाय तदपसे तं भागमुपसेदुषे | 
तरिताय च दविताय चोषो दुष्वप्न्यं वहानेहसो व ऊतयः सुूतयो व ऊतयः || 
यथा कलां यथा शफं यथ रणं संनयामसि | 
एवा दुष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयःसुूतयो व ऊतयः || 
अजैष्माद्यासनाम चाभूमानागसो वयम | 
उषो यस्माद दुष्वप्न्यादभैष्माप तदुछत्वनेहसो व ऊतयः सुूतयोव ऊतयः || 
mahi vo mahatāmavo varuṇa mitra dāśuṣe | 
yamādityā abhi druho rakṣathā nemaghaṃ naśadanehaso va ūtayaḥ suūtayo va ūtayaḥ || 
vidā devā aghānāmādityāso apākṛtim | 
pakṣā vayo yathopari vyasme śarma yachatānehaso va ūtayaḥ suūtayo va ūtayaḥ || 
vyasme adhi śarma tat pakṣā vayo na yantana | 
viśvāni viśvavedaso varūthyā manāmahe.anehaso va ūtayaḥ suūtayo va ūtayaḥ || 
yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ | 
manorviśvasya ghedima ādityā rāya īśate.anehaso va ūtayaḥ suūtayo va ūtayaḥ || 
pari ṇo vṛṇajannaghā durghāṇi rathyo yathā | 
syāmedindrasya śarmaṇyādityānāmutāvasyanehaso va ūtayaḥ suūtayo va ūtayaḥ || 
parihvṛtedanā jano yuṣmādattasya vāyati | 
devā adabhramāśa vo yamādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ || 
na taṃ tighmaṃ cana tyajo na drāsadabhi taṃ ghuru | 
yasmā u śarma sapratha ādityāso arādhvamanehaso va ūtayaḥ suūtayo va ūtayaḥ || 
yuṣme devā api ṣmasi yudhyanta iva varmasu | 
yūyaṃ maho na enaso yūyamarbhāduruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ || 
aditirna uruṣyatvaditiḥ śarma yachatu | 
mātā mitrasya revato.aryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ || 
yad devāḥ śarma śaraṇaṃ yad bhadraṃ yadanāturam | 
tridhātu yad varūthyaṃ tadasmāsu vi yantanānehaso va utayaḥsuūtayo va ūtayaḥ || 
ādityā ava hi khyatādhi kūlādiva spaśaḥ | 
sutīrthamarvato yathānu no neṣathā sughamanehaso va ūtayaḥ suūtayo va ūtayaḥ || 
neha bhadraṃ rakṣasvine nāvayai nopayā uta | 
ghave ca bhadraṃ dhenave vīrāya ca śravasyate.anehaso na ūtayaḥ suūtayo va ūtayaḥ || 
yadāviryadapīcyaṃ devāso asti duṣkṛtam | 
trite tad viśvamāptya āre asmad dadhātanānehaso va ūtayaḥ suūtayova ūtayaḥ || 
yacca ghoṣu duṣvapnyaṃ yaccāsme duhitardivaḥ | 
tritāya tad vibhāvaryāptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ || 
niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitardivaḥ | 
trite duṣvapnyaṃ sarvamāptye pari dadmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ || 
tadannāya tadapase taṃ bhāghamupaseduṣe | 
tritāya ca dvitāya coṣo duṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ || 
yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi | 
evā duṣvapnyaṃ sarvamāptye saṃ nayāmasyanehaso va ūtayaḥsuūtayo va ūtayaḥ || 
ajaiṣmādyāsanāma cābhūmānāghaso vayam | 
uṣo yasmād duṣvapnyādabhaiṣmāpa taduchatvanehaso va ūtayaḥ suūtayova ūtayaḥ || 
Next: Hymn 48