Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 46
तवावतः पुरूवसो वयमिन्द्र परणेतः समसि सथातर्हरीणाम || 
तवां हि सत्यमद्रिवो विद्म दातारमिषाम | 
विद्म दातारं रयीणाम || 
आ यस्य ते महिमानं शतमूते शतक्रतो | 
गीर्भिर्ग्र्णन्ति कारवः || 
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा | 
मित्रः पान्त्यद्रुहः || 
दधानो गोमदश्ववद सुवीर्यमादित्यजूत एधते | 
सदा राया पुरुस्प्र्हा || 
तमिन्द्रं दानमीमहे शवसानमभीर्वम | 
ईशानं राय ईमहे || 
तस्मिन हि सन्त्यूतयो विश्वा अभीरवः सचा | 
तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम || 
यस्ते मदो वरेण्यो य इन्द्र वर्त्रहन्तमः | 
य आददिः सवर्न्र्भिर्यः पर्तनासु दुष्टरः || 
यो दुष्टरो विश्ववार शरवाय्यो वाजेष्वस्ति तरुता | 
सनः शविष्ठ सवना वसो गहि गमेम गोमति वरजे || 
गव्यो षु णो यथा पुराश्वयोत रथया | 
वरिवस्य महामह || 
नहि ते शूर राधसो.अन्तं विन्दामि सत्रा | 
दशस्या नो मघवन नू चिदद्रिवो धियो वाजेभिराविथ || 
य रष्वः शरावयत्सखा विश्वेत स वेद जनिमा पुरुष्टुतः | 
तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः || 
स नो वाजेष्वविता पुरूवसुः पुरःस्थाता मघवा वर्त्रहा भुवत || 
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम | 
इन्द्रं नाम शरुत्यं शाकिनं वचो यथा || 
ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम | 
नूनमथ || 
विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः | 
कर्पयतो नूनमत्यथ || 
महः सु वो अरमिषे सतवामहे मीळ्हुषे अरंगमाय जग्मये | 
यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गायेत्वा नमसा गिरा || 
ये पातयन्ते अज्मभिर्गिरीणां सनुभिरेषाम | 
यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां पराध्वरे || 
परभङगं दुर्मतीनामिन्द्र शविष्ठा भर | 
रयिमस्मभ्यं युज्यं चोदयन्मते जयेष्ठं चोदयन्मते || 
सनितः सुसनितरुग्र चित्र चेतिष्ठ सून्र्त | 
परासहा सम्राट सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम || 
आ स एतु य ईवदानदेवः पूर्तमाददे | 
यथा चिद वशो अश्व्यः पर्थुश्रवसि कानीते.अस्या वयुष्याददे || 
षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिंशता | 
दश शयावीनां शता दश तर्यरुषीणां दश गवां सहस्रा || 
दश शयावा रधद्रयो वीतवारास आशवः | 
मथ्रा नेमिं नि वाव्र्तुः || 
दानासः पर्थुश्रवसः कानीतस्य सुराधसः | 
रथं हिरण्ययं ददन मंहिष्टः सूरिरभूद वर्षिष्ठमक्र्त शरवः || 
आ नो वायो महे तने याहि मखाय पाजसे | 
वयं हि ते चक्र्मा भूरि दावने सद्यश्चिन महि दावने || 
यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम | 
एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः || 
यो म इमं चिदु तमनामन्दच्चित्रं दावने | 
अरट्वे अक्षेनहुषे सुक्र्त्वनि सुक्र्त्तराय सुक्रतुः || 
उचथ्ये वपुषि यः सवराळ उत वायो घर्तस्नाः | 
अश्वेषितं रजेषितं शुनेषितं पराज्म तदिदं नु तत || 
अध परियमिषिराय षस्टिं सहस्रासनम | 
अश्वानामिन न वर्ष्णाम || 
गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः || 
अध यच्चारथे गणे शतमुष्ट्रानचिक्रदत | 
अध शवित्नेषु विंशतिं शता || 
शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे | 
ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः || 
अध सया योषणा मही परतीची वशमश्व्यम | 
अधिरुक्मा वि नीयते || 
tvāvataḥ purūvaso vayamindra praṇetaḥ smasi sthātarharīṇām || 
tvāṃ hi satyamadrivo vidma dātāramiṣām | 
vidma dātāraṃ rayīṇām || 
ā yasya te mahimānaṃ śatamūte śatakrato | 
ghīrbhirghṛṇanti kāravaḥ || 
sunītho ghā sa martyo yaṃ maruto yamaryamā | 
mitraḥ pāntyadruhaḥ || 
dadhāno ghomadaśvavad suvīryamādityajūta edhate | 
sadā rāyā puruspṛhā || 
tamindraṃ dānamīmahe śavasānamabhīrvam | 
īśānaṃ rāya īmahe || 
tasmin hi santyūtayo viśvā abhīravaḥ sacā | 
tamā vahantu saptayaḥ purūvasuṃ madāya harayaḥ sutam || 
yaste mado vareṇyo ya indra vṛtrahantamaḥ | 
ya ādadiḥ svarnṛbhiryaḥ pṛtanāsu duṣṭaraḥ || 
yo duṣṭaro viśvavāra śravāyyo vājeṣvasti tarutā | 
sanaḥ śaviṣṭha savanā vaso ghahi ghamema ghomati vraje || 
ghavyo ṣu ṇo yathā purāśvayota rathayā | 
varivasya mahāmaha || 
nahi te śūra rādhaso.antaṃ vindāmi satrā | 
daśasyā no maghavan nū cidadrivo dhiyo vājebhirāvitha || 
ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ | 
taṃ viśve mānuṣā yughendraṃ havante taviṣaṃ yatasrucaḥ || 
sa no vājeṣvavitā purūvasuḥ puraḥsthātā maghavā vṛtrahā bhuvat || 
abhi vo vīramandhaso madeṣu ghāya ghirā mahā vicetasam | 
indraṃ nāma śrutyaṃ śākinaṃ vaco yathā || 
dadī rekṇastanve dadirvasu dadirvājeṣu puruhūta vājinam | 
nūnamatha || 
viśveṣāmirajyantaṃ vasūnāṃ sāsahvāṃsaṃ cidasya varpasaḥ | 
kṛpayato nūnamatyatha || 
mahaḥ su vo aramiṣe stavāmahe mīḷhuṣe araṃghamāya jaghmaye | 
yajñebhirghīrbhirviśvamanuṣāṃ marutāmiyakṣasi ghāyetvā namasā ghirā || 
ye pātayante ajmabhirghirīṇāṃ snubhireṣām | 
yajñaṃ mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnāṃ prādhvare || 
prabhaṅghaṃ durmatīnāmindra śaviṣṭhā bhara | 
rayimasmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate || 
sanitaḥ susanitarughra citra cetiṣṭha sūnṛta | 
prāsahā samrāṭ sahuriṃ sahantaṃ bhujyuṃ vājeṣu pūrvyam || 
ā sa etu ya īvadānadevaḥ pūrtamādade | 
yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte.asyā vyuṣyādade || 
ṣaṣṭiṃ sahasrāśvyasyāyutāsanamuṣṭrānāṃ viṃśatiṃśatā | 
daśa śyāvīnāṃ śatā daśa tryaruṣīṇāṃ daśa ghavāṃ sahasrā || 
daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ | 
mathrā nemiṃ ni vāvṛtuḥ || 
dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ | 
rathaṃ hiraṇyayaṃ dadan maṃhiṣṭaḥ sūrirabhūd varṣiṣṭhamakṛta śravaḥ || 
ā no vāyo mahe tane yāhi makhāya pājase | 
vayaṃ hi te cakṛmā bhūri dāvane sadyaścin mahi dāvane || 
yo aśvebhirvahate vasta usrāstriḥ sapta saptatīnām | 
ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ || 
yo ma imaṃ cidu tmanāmandaccitraṃ dāvane | 
araṭve akṣenahuṣe sukṛtvani sukṛttarāya sukratuḥ || 
ucathye vapuṣi yaḥ svarāḷ uta vāyo ghṛtasnāḥ | 
aśveṣitaṃ rajeṣitaṃ śuneṣitaṃ prājma tadidaṃ nu tat || 
adha priyamiṣirāya ṣasṭiṃ sahasrāsanam | 
aśvānāmin na vṛṣṇām || 
ghāvo na yūthamupa yanti vadhraya upa mā yanti vadhrayaḥ || 
adha yaccārathe ghaṇe śatamuṣṭrānacikradat | 
adha śvitneṣu viṃśatiṃ śatā || 
śataṃ dāse balbūthe viprastarukṣa ā dade | 
te te vāyavime janā madantīndraghopā madanti devaghopāḥ || 
adha syā yoṣaṇā mahī pratīcī vaśamaśvyam | 
adhirukmā vi nīyate || 
Next: Hymn 47