Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 45
आ घा ये अग्निमिन्धते सत्र्णन्ति बर्हिरानुषक | 
येषामिन्द्रो युवा सखा || 
बर्हन्निदिध्म एषां भूरि शस्तं पर्थुः सवरुः | 
येषामिन्द्रो युवा सखा || 
अयुद्ध इद युधा वर्तं शूर आजति सत्वभिः | 
येषामिन्द्रो युवा सखा || 
आ बुन्दं वर्त्रहा ददे जातः पर्छद वि मातरम | 
क उग्राः के ह शर्ण्विरे || 
परति तवा शवसी वदद गिरावप्सो न योधिषत | 
यस्ते शत्रुत्वमाचके || 
उत तवं मघवञ्छ्र्णु यस्ते वष्टि ववक्षि तत | 
यद वीळयासि वीळु तत || 
यदाजिं यात्याजिक्र्दिन्द्रः सवश्वयुरुप | 
रथीतमो रथीनाम || 
वि षु विश्वा अभियुजो वज्रिन विष्वग यथा वर्ह | 
भवा नः सुश्रवस्तमः || 
अस्माकं सु रथं पुर इन्द्रः कर्णोतु सातये | 
न यं धूर्वन्ति धूर्तयः || 
वर्ज्याम ते परि दविषो.अरं ते शक्र दावने | 
गमेमेदिन्द्रगोमतः || 
शनैश्चिद यन्तो अद्रिवो.अश्वावन्तः शतग्विनः | 
विवक्षणा अनेहसः || 
ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सून्र्ता शता | 
जरित्रिभ्योविमंहते || 
विद्मा हि तवा धनंजयमिन्द्र दर्ळ्हा चिदारुजम | 
आदारिणं यथा गयम || 
ककुहं चित तवा कवे मन्दन्तु धर्ष्णविन्दवः | 
आ तवा पणिं यदीमहे || 
यस्ते रेवानदाशुरिः परममर्ष मघत्तये | 
तस्य नो वेद आ भर || 
इम उ तवा वि चक्षते सखाय इन्द्र सोमिनः | 
पुष्टावन्तो यथा पशुम || 
उत तवाबधिरं वयं शरुत्कर्णं सन्तमूतये | 
दूरादिह हवामहे || 
यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत | 
भवेरापिर्नो अन्तमः || 
यच्चिद धि ते अपि वयथिर्जगन्वांसो अमन्महि | 
गोदा इदिन्द्र बोधि नः || 
आ तवा रम्भं न जिव्रयो ररभ्मा शवसस पते | 
उश्मसि तवा सधस्थ आ || 
सतोत्रमिन्द्राय गायत पुरुन्र्म्णाय सत्वने | 
नकिर्यं वर्ण्वते युधि || 
अभि तवा वर्षभा सुते सुतं सर्जामि पीतये | 
तर्म्पा वयश्नुही मदम || 
मा तवा मूरा अविष्यवो मोपहस्वान आ दभन | 
माकीं बरह्मद्विषो वनः || 
इह तवा गोपरीणसा महे मन्दन्तु राधसे | 
सरो गौरो यथा पिब || 
या वर्त्रहा परावति सना नवा च चुच्युवे | 
ता संसत्सुप्र वोचत || 
अपिबत कद्रुवः सुतमिन्द्रः सहस्रबाह्वे | 
अत्रादेदिष्ट पौंस्यम || 
सत्यं तत तुर्वशे यदौ विदानो अह्नवाय्यम | 
वयानट तुर्वणे शमि || 
तरणिं वो जनानां तरदं वाजस्य गोमतः | 
समानमु पर शंसिषम || 
रभुक्षणं न वर्तव उक्थेषु तुग्र्याव्र्धम | 
इन्द्रं सोमेसचा सुते || 
यः कर्न्तदिद वि योन्यं तरिशोकाय गिरिं पर्थुम | 
गोभ्यो गातुं निरेतवे || 
यद दधिषे मनस्यसि मन्दानः परेदियक्षसि | 
मा तत करिन्द्र मर्ळय || 
दभ्रं चिद धि तवावतः कर्तं शर्ण्वे अधि कषमि | 
जिगात्विन्द्र ते मनः || 
तवेदु ताः सुकीर्तयो.असन्नुत परशस्तयः | 
यदिन्द्र मर्ळयासि नः || 
मा न एकस्मिन्नागसि मा दवयोरुत तरिषु | 
वधीर्मा शूर भूरिषु || 
बिभया हि तवावत उग्रादभिप्रभङगिणः | 
दस्मादहम्र्तीषहः || 
मा सख्युः शूनमा विदे मा पुत्रस्य परभूवसो | 
आव्र्त्वद भूतु ते मनः || 
को नु मर्या अमिथितः सखा सखायमब्रवीत | 
जहा को अस्मदीषते || 
एवारे वर्षभा सुते.असिन्वन भूर्यावयः | 
शवघ्नीव निवता चरन || 
आ त एता वचोयुजा हरी गर्भ्णे सुमद्रथा | 
यदीं बरह्मभ्य इद ददः || 
भिन्धि विश्वा अप दविषः परि बाधो जही मर्धः | 
वसुस्पार्हं तदा भर || 
यद वीळाविन्द्र यत सथिरे यत पर्शाने पराभ्र्तम | 
वसुस्पार्हं तदा भर || 
यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति | 
वसु सपार्हं तदा भर || 
ā ghā ye aghnimindhate stṛṇanti barhirānuṣak | 
yeṣāmindro yuvā sakhā || 
bṛhannididhma eṣāṃ bhūri śastaṃ pṛthuḥ svaruḥ | 
yeṣāmindro yuvā sakhā || 
ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ | 
yeṣāmindro yuvā sakhā || 
ā bundaṃ vṛtrahā dade jātaḥ pṛchad vi mātaram | 
ka ughrāḥ ke ha śṛṇvire || 
prati tvā śavasī vadad ghirāvapso na yodhiṣat | 
yaste śatrutvamācake || 
uta tvaṃ maghavañchṛṇu yaste vaṣṭi vavakṣi tat | 
yad vīḷayāsi vīḷu tat || 
yadājiṃ yātyājikṛdindraḥ svaśvayurupa | 
rathītamo rathīnām || 
vi ṣu viśvā abhiyujo vajrin viṣvagh yathā vṛha | 
bhavā naḥ suśravastamaḥ || 
asmākaṃ su rathaṃ pura indraḥ kṛṇotu sātaye | 
na yaṃ dhūrvanti dhūrtayaḥ || 
vṛjyāma te pari dviṣo.araṃ te śakra dāvane | 
ghamemedindraghomataḥ || 
śanaiścid yanto adrivo.aśvāvantaḥ śataghvinaḥ | 
vivakṣaṇā anehasaḥ || 
ūrdhvā hi te dive-dive sahasrā sūnṛtā śatā | 
jaritribhyovimaṃhate || 
vidmā hi tvā dhanaṃjayamindra dṛḷhā cidārujam | 
ādāriṇaṃ yathā ghayam || 
kakuhaṃ cit tvā kave mandantu dhṛṣṇavindavaḥ | 
ā tvā paṇiṃ yadīmahe || 
yaste revānadāśuriḥ pramamarṣa maghattaye | 
tasya no veda ā bhara || 
ima u tvā vi cakṣate sakhāya indra sominaḥ | 
puṣṭāvanto yathā paśum || 
uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santamūtaye | 
dūrādiha havāmahe || 
yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta | 
bhaverāpirno antamaḥ || 
yaccid dhi te api vyathirjaghanvāṃso amanmahi | 
ghodā idindra bodhi naḥ || 
ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate | 
uśmasi tvā sadhastha ā || 
stotramindrāya ghāyata purunṛmṇāya satvane | 
nakiryaṃ vṛṇvate yudhi || 
abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye | 
tṛmpā vyaśnuhī madam || 
mā tvā mūrā aviṣyavo mopahasvāna ā dabhan | 
mākīṃ brahmadviṣo vanaḥ || 
iha tvā ghoparīṇasā mahe mandantu rādhase | 
saro ghauro yathā piba || 
yā vṛtrahā parāvati sanā navā ca cucyuve | 
tā saṃsatsupra vocata || 
apibat kadruvaḥ sutamindraḥ sahasrabāhve | 
atrādediṣṭa pauṃsyam || 
satyaṃ tat turvaśe yadau vidāno ahnavāyyam | 
vyānaṭ turvaṇe śami || 
taraṇiṃ vo janānāṃ tradaṃ vājasya ghomataḥ | 
samānamu pra śaṃsiṣam || 
ṛbhukṣaṇaṃ na vartava uktheṣu tughryāvṛdham | 
indraṃ somesacā sute || 
yaḥ kṛntadid vi yonyaṃ triśokāya ghiriṃ pṛthum | 
ghobhyo ghātuṃ niretave || 
yad dadhiṣe manasyasi mandānaḥ prediyakṣasi | 
mā tat karindra mṛḷaya || 
dabhraṃ cid dhi tvāvataḥ kṛtaṃ śṛṇve adhi kṣami | 
jighātvindra te manaḥ || 
tavedu tāḥ sukīrtayo.asannuta praśastayaḥ | 
yadindra mṛḷayāsi naḥ || 
mā na ekasminnāghasi mā dvayoruta triṣu | 
vadhīrmā śūra bhūriṣu || 
bibhayā hi tvāvata ughrādabhiprabhaṅghiṇaḥ | 
dasmādahamṛtīṣahaḥ || 
mā sakhyuḥ śūnamā vide mā putrasya prabhūvaso | 
āvṛtvad bhūtu te manaḥ || 
ko nu maryā amithitaḥ sakhā sakhāyamabravīt | 
jahā ko asmadīṣate || 
evāre vṛṣabhā sute.asinvan bhūryāvayaḥ | 
śvaghnīva nivatā caran || 
ā ta etā vacoyujā harī ghṛbhṇe sumadrathā | 
yadīṃ brahmabhya id dadaḥ || 
bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ | 
vasuspārhaṃ tadā bhara || 
yad vīḷāvindra yat sthire yat parśāne parābhṛtam | 
vasuspārhaṃ tadā bhara || 
yasya te viśvamānuṣo bhūrerdattasya vedati | 
vasu spārhaṃ tadā bhara || 
Next: Hymn 46