Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 44
समिधाग्निं दुवस्यत घर्तैर्बोधयतातिथिम | 
आस्मिन हव्याजुहोतन || 
अग्ने सतोमं जुषस्व मे वर्धस्वानेन मन्मना | 
परति सूक्तानि हर्य नः || 
अग्निं दूतं पुरो दधे हव्यवाहमुप बरुवे | 
देवाना सादयादिह || 
उत ते बर्हन्तो अर्चयः समिधानस्य दीदिवः | 
अग्ने शुक्रासीरते || 
उप तवा जुह्वो मम घर्ताचीर्यन्तु हर्यत | 
अग्ने हव्या जुषस्व नः || 
मन्द्रं होतारं रत्विजं चित्रभानुं विभावसुम | 
अग्निमीळे स उ शरवत || 
परत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम | 
अध्वराणामभिश्रियम || 
जुषानो अङगिरस्तमेमा हव्यान्यानुषक | 
अग्ने यज्ञं नयर्तुथा || 
समिधान उ सन्त्य शुक्रशोच इहा वह | 
चिकित्वान दैव्यं जनम || 
विप्रं होतारमद्रुहं धूमकेतुं विभावसुम | 
यज्ञानां केतुमीमहे || 
अग्ने नि पाहि नस्त्वं परति षम देव रीषतः | 
भिन्धि दवेषः सहस्क्र्त || 
अग्निः परत्नेन मन्मना शुम्भानस्तन्वं सवाम | 
कविर्विप्रेण वाव्र्धे || 
ऊर्जो नपातमा हुवे.अग्निं पावकशोचिषम | 
अस्मिन यज्ञे सवध्वरे || 
स नो मित्रमहस्त्वमग्ने शुक्रेण सोचिषा | 
देवैरा सत्सिबर्हिषि || 
यो अग्निं तन्वो दमे देवं मर्तः सपर्यति | 
तस्मा इद दीदयद वसु || 
अग्निर्मूर्धा दिवः ककुत पतिः पर्थिव्या अयम | 
अपां रेतांसि जिन्वति || 
उदग्ने शुचयस्तव शुक्रा भराजन्त ईरते | 
तव जयोतींष्यर्चयः || 
ईषिषे वार्यस्य हि दात्रस्याग्ने सवर्पतिः | 
सतोता सयां तव शर्मणि || 
तवामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः | 
तवां वर्धन्तु नो गिरः || 
अदब्धस्य सवधावतो दूतस्य रेभतः सदा | 
अग्नेः सख्यं वर्णीमहे || 
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः | 
शुचीरोचत आहुतः || 
उत तवा धीतयो मम गिरो वर्धन्तु विश्वहा | 
अग्ने सख्यस्य बोधि नः || 
यदग्ने सयामहं तवं तवं वा घा सया अहम | 
सयुष टे सत्या इहाशिषः || 
वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः | 
सयाम ते सुमतावपि || 
अग्ने धर्तव्रताय ते समुद्रायेव सिन्धवः | 
गिरो वाश्रासीरते || 
युवानं विश्पतिं कविं विश्वादं पुरुवेपसम | 
अग्निं शुम्भामि मन्मभिः || 
यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे | 
सतोमैरिषेमाग्नये || 
अयमग्ने तवे अपि जरिता भूतु सन्त्य | 
तस्मै पावक मर्ळय || 
धीरो हयस्यद्मसद विप्रो न जाग्र्विः सदा | 
अग्ने दीदयसि दयवि || 
पुराग्ने दुरितेभ्यः पुरा मर्ध्रेभ्यः कवे | 
पर ण आयुर्वसो तिर || 
samidhāghniṃ duvasyata ghṛtairbodhayatātithim | 
āsmin havyājuhotana || 
aghne stomaṃ juṣasva me vardhasvānena manmanā | 
prati sūktāni harya naḥ || 
aghniṃ dūtaṃ puro dadhe havyavāhamupa bruve | 
devānā sādayādiha || 
ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ | 
aghne śukrāsaīrate || 
upa tvā juhvo mama ghṛtācīryantu haryata | 
aghne havyā juṣasva naḥ || 
mandraṃ hotāraṃ ṛtvijaṃ citrabhānuṃ vibhāvasum | 
aghnimīḷe sa u śravat || 
pratnaṃ hotāramīḍyaṃ juṣṭamaghniṃ kavikratum | 
adhvarāṇāmabhiśriyam || 
juṣāno aṅghirastamemā havyānyānuṣak | 
aghne yajñaṃ nayaṛtuthā || 
samidhāna u santya śukraśoca ihā vaha | 
cikitvān daivyaṃ janam || 
vipraṃ hotāramadruhaṃ dhūmaketuṃ vibhāvasum | 
yajñānāṃ ketumīmahe || 
aghne ni pāhi nastvaṃ prati ṣma deva rīṣataḥ | 
bhindhi dveṣaḥ sahaskṛta || 
aghniḥ pratnena manmanā śumbhānastanvaṃ svām | 
kavirvipreṇa vāvṛdhe || 
ūrjo napātamā huve.aghniṃ pāvakaśociṣam | 
asmin yajñe svadhvare || 
sa no mitramahastvamaghne śukreṇa sociṣā | 
devairā satsibarhiṣi || 
yo aghniṃ tanvo dame devaṃ martaḥ saparyati | 
tasmā id dīdayad vasu || 
aghnirmūrdhā divaḥ kakut patiḥ pṛthivyā ayam | 
apāṃ retāṃsi jinvati || 
udaghne śucayastava śukrā bhrājanta īrate | 
tava jyotīṃṣyarcayaḥ || 
īṣiṣe vāryasya hi dātrasyāghne svarpatiḥ | 
stotā syāṃ tava śarmaṇi || 
tvāmaghne manīṣiṇastvāṃ hinvanti cittibhiḥ | 
tvāṃ vardhantu no ghiraḥ || 
adabdhasya svadhāvato dūtasya rebhataḥ sadā | 
aghneḥ sakhyaṃ vṛṇīmahe || 
aghniḥ śucivratatamaḥ śucirvipraḥ śuciḥ kaviḥ | 
śucīrocata āhutaḥ || 
uta tvā dhītayo mama ghiro vardhantu viśvahā | 
aghne sakhyasya bodhi naḥ || 
yadaghne syāmahaṃ tvaṃ tvaṃ vā ghā syā aham | 
syuṣ ṭe satyā ihāśiṣaḥ || 
vasurvasupatirhi kamasyaghne vibhāvasuḥ | 
syāma te sumatāvapi || 
aghne dhṛtavratāya te samudrāyeva sindhavaḥ | 
ghiro vāśrāsaīrate || 
yuvānaṃ viśpatiṃ kaviṃ viśvādaṃ puruvepasam | 
aghniṃ śumbhāmi manmabhiḥ || 
yajñānāṃ rathye vayaṃ tighmajambhāya vīḷave | 
stomairiṣemāghnaye || 
ayamaghne tve api jaritā bhūtu santya | 
tasmai pāvaka mṛḷaya || 
dhīro hyasyadmasad vipro na jāghṛviḥ sadā | 
aghne dīdayasi dyavi || 
purāghne duritebhyaḥ purā mṛdhrebhyaḥ kave | 
pra ṇa āyurvaso tira || 
Next: Hymn 45