Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 43
इमे विप्रस्य वेधसो.अग्नेरस्त्र्तयज्वनः | 
गिरः सतोमास ईरते || 
अस्मै ते परतिहर्यते जातवेदो विचर्षणे | 
अग्ने जनामि सुष्टुतिम || 
आरोका इव घेदह तिग्मा अग्ने तव तविषः | 
दद्भिर्वनानि बप्सति || 
हरयो धूमकेतवो वातजूता उप दयवि | 
यतन्ते वर्थगग्नयः || 
एते तये वर्थगग्नय इद्धासः समद्र्क्षत | 
उषसामिव केतवः || 
कर्ष्णा रजांसि पत्सुतः परयाणे जातवेदसः | 
अग्निर्यद रोधति कषमि || 
धासिं कर्ण्वान ओषधीर्बप्सदग्निर्न वायति | 
पुनर्यन तरुणीरपि || 
जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन | 
अग्निर्वनेषु रोचते || 
अप्स्वग्ने सधिष टव सौशधीरनु रुध्यसे | 
गर्भे सञ्जायसे पुनः || 
उदग्ने तव तद घर्तादर्ची रोचत आहुतम | 
निंसानं जुह्वो मुखे || 
उक्षान्नाय वशान्नाय सोमप्र्ष्ठाय वेधसे | 
सतोमैर्विधेमाग्नये || 
उत तवा नमसा वयं होतर्वरेण्यक्रतो | 
अग्ने समिद्भिरीमहे || 
उत तवा भर्गुवच्छुचे मनुष्वदग्न आहुत | 
अङगिरस्वद धवामहे || 
तवं हयग्ने अग्निना विप्रो विप्रेण सन सता | 
सखा सख्या समिध्यसे || 
स तवं विप्राय दाशुषे रयिं देहि सहस्रिणम | 
अग्ने वीरवतीमिषम || 
अग्ने भरातः सहस्क्र्त रोहिदश्व शुचिव्रत | 
इमं सतोमंजुषस्व मे || 
उत तवाग्ने मम सतुतो वाश्राय परतिहर्यते | 
गोष्ठं गाव इवाशत || 
तुभ्यं ता अङगिरस्तम विश्वाः सुक्षितयः पर्थक | 
अग्ने कामाय येमिरे || 
अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः | 
अद्मसद्याय हिन्विरे || 
तं तवामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम | 
वह्निंहोतारमीळते || 
पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः | 
समत्सुत्वा हवामहे || 
तमीळिष्व य आहुतो.अग्निर्विभ्राजते घर्तैः | 
इमं नःश्र्णवद धवम || 
तं तवा वयं हवामहे शर्ण्वन्तं जातवेदसम | 
अग्ने घनन्तमप दविषः || 
विशां राजानमद्भुतमध्यक्षं धर्मणामिमम | 
अग्निमीळे स उ शरवत || 
अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम | 
सप्तिं न वाजयामसि || 
घनन मर्ध्राण्यप दविषो दहन रक्षांसि विश्वहा | 
अग्नेतिग्मेन दीदिहि || 
यं तवा जनास इन्धते मनुष्वदङगिरस्तम | 
अग्ने स बोधिमे वचः || 
यदग्ने दिविजा अस्यप्सुजा वा सहस्क्र्त | 
तं तवा गीर्भिर्हवामहे || 
तुभ्यं घेत ते जना इमे विश्वाः सुक्षितयः पर्थक | 
धासिं हिन्वन्त्यत्तवे || 
ते घेदग्ने सवाध्यो.अहा विश्वा नर्चक्षसः | 
तरन्तः सयाम दुर्गहा || 
अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम | 
हर्द्भिर्मन्द्रेभिरीमहे || 
स तवमग्ने विभावसुः सर्जन सूर्यो न रश्मिभिः | 
शर्धन तमांसि जिघ्नसे || 
तत ते सहस्व ईमहे दात्रं यन नोपदस्यति | 
तवदग्ने वार्यं वसु || 
ime viprasya vedhaso.aghnerastṛtayajvanaḥ | 
ghiraḥ stomāsa īrate || 
asmai te pratiharyate jātavedo vicarṣaṇe | 
aghne janāmi suṣṭutim || 
ārokā iva ghedaha tighmā aghne tava tviṣaḥ | 
dadbhirvanāni bapsati || 
harayo dhūmaketavo vātajūtā upa dyavi | 
yatante vṛthaghaghnayaḥ || 
ete tye vṛthaghaghnaya iddhāsaḥ samadṛkṣata | 
uṣasāmiva ketavaḥ || 
kṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ | 
aghniryad rodhati kṣami || 
dhāsiṃ kṛṇvāna oṣadhīrbapsadaghnirna vāyati | 
punaryan taruṇīrapi || 
jihvābhiraha nannamadarciṣā jañjaṇābhavan | 
aghnirvaneṣu rocate || 
apsvaghne sadhiṣ ṭava sauśadhīranu rudhyase | 
gharbhe sañjāyase punaḥ || 
udaghne tava tad ghṛtādarcī rocata āhutam | 
niṃsānaṃ juhvo mukhe || 
ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase | 
stomairvidhemāghnaye || 
uta tvā namasā vayaṃ hotarvareṇyakrato | 
aghne samidbhirīmahe || 
uta tvā bhṛghuvacchuce manuṣvadaghna āhuta | 
aṅghirasvad dhavāmahe || 
tvaṃ hyaghne aghninā vipro vipreṇa san satā | 
sakhā sakhyā samidhyase || 
sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam | 
aghne vīravatīmiṣam || 
aghne bhrātaḥ sahaskṛta rohidaśva śucivrata | 
imaṃ stomaṃjuṣasva me || 
uta tvāghne mama stuto vāśrāya pratiharyate | 
ghoṣṭhaṃ ghāva ivāśata || 
tubhyaṃ tā aṅghirastama viśvāḥ sukṣitayaḥ pṛthak | 
aghne kāmāya yemire || 
aghniṃ dhībhirmanīṣiṇo medhirāso vipaścitaḥ | 
admasadyāya hinvire || 
taṃ tvāmajmeṣu vājinaṃ tanvānā aghne adhvaram | 
vahniṃhotāramīḷate || 
purutrā hi sadṛṃṃ asi viśo viśvā anu prabhuḥ | 
samatsutvā havāmahe || 
tamīḷiṣva ya āhuto.aghnirvibhrājate ghṛtaiḥ | 
imaṃ naḥśṛṇavad dhavam || 
taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam | 
aghne ghnantamapa dviṣaḥ || 
viśāṃ rājānamadbhutamadhyakṣaṃ dharmaṇāmimam | 
aghnimīḷe sa u śravat || 
aghniṃ viśvāyuvepasaṃ maryaṃ na vājinaṃ hitam | 
saptiṃ na vājayāmasi || 
ghnan mṛdhrāṇyapa dviṣo dahan rakṣāṃsi viśvahā | 
aghnetighmena dīdihi || 
yaṃ tvā janāsa indhate manuṣvadaṅghirastama | 
aghne sa bodhime vacaḥ || 
yadaghne divijā asyapsujā vā sahaskṛta | 
taṃ tvā ghīrbhirhavāmahe || 
tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak | 
dhāsiṃ hinvantyattave || 
te ghedaghne svādhyo.ahā viśvā nṛcakṣasaḥ | 
tarantaḥ syāma durghahā || 
aghniṃ mandraṃ purupriyaṃ śīraṃ pāvakaśociṣam | 
hṛdbhirmandrebhirīmahe || 
sa tvamaghne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ | 
śardhan tamāṃsi jighnase || 
tat te sahasva īmahe dātraṃ yan nopadasyati | 
tvadaghne vāryaṃ vasu || 
Next: Hymn 44